________________
5
10
15
20
25
५४
Jain Education International 2010_02
श्रीधर्मविधिप्रकरणम्
सो भइ पज्जुसणं ति, अज्ज संतेउरो वि नरनाहो । उववासिओ तओ तं, पुज्छिज्जसि भोयणं भद्दं ! ॥३२९॥ चितइ पज्जोयनिवो, किं माराविस्सई विसं दाउं । तो पभणइ सूयारं, अहं पि उववासिओ अज्ज ||३३०|| मह मायावित्ताई, भद्द ! जओ सावयाइँ नवरि मए । नायं न पज्जुसवणं, ता उववासो कओ इन्हि ॥ ३३२ ॥ अह सूयारो गंतुं, साहइ पज्जोयभासियं रन्नो ।
या वि भणइ जाणामि, जारिस सावओ एस ॥ ३३२ ॥ किं तु इमम्मि वि धरिए, पज्जुसणापव्वणो पडिक्कमणं । न वि सुज्झइ मज्झ जओ, कसायचाएण जं होइ ॥ ३३३ ॥ पज्जुसणापव्वम्मि वि, जेहिँ न चत्तो कसायउल्लासो । तेसिं सच्छंकारी, दुग्गइगमणंमि संजाओ ॥ ३३४॥ इय उवसंतकसाओ, राया आणाविऊण पज्जोयं । मिच्छादुक्कडदाणं, दाऊणं भणइ मुक्को सि ॥ ३३५॥ तो पज्जोओ जंपइ, तुज्झ मए चेव अणुचियं विहियं । तुममेव खामणीओ, नरिंद ! ता खमसु मह सव्वं ॥३३६|| एयं पवन्नदोसस्स, तस्स तुट्ठो उदायणो अहियं । भालंकपिहाणत्थं, बंधेइ सुवन्नमयपट्टं ||३३७|| निवईण पट्टबंधो, जाओ लोयम्मि तप्पभिइ चेव । पुव्वं तु आसि तेसिं, ईसरियपयासगो मउडो ||३३८॥ अह पज्जोयनरिंदं, उदायणो ठावए अवंतीसु । सामंतं काऊणं, पुव्वाए कित्तिथंभं च ॥ ३३९ ॥ विगए वासारत्ते, जाएसु पहेसु गमणजुग्गेसु । पत्तो वीयभए सो, वीयभओ वीयभयनयरं ||३४०॥ afणियाईया लोया, ववहारत्थं ठिया पुणो तत्थ । तो दसनिवरहणाओ, संजायं दसउरं नयरं ॥ ३४१ ॥
For Private & Personal Use Only
www.jainelibrary.org