________________
१६०
10
श्रीधर्मविधिप्रकरणम् सुंदर ! देवो सि तुमं, विज्जासिद्धो सि अहव अन्नो वा । तुह वामणत्तमेयं, गुणेहिं जाणेमि कित्तिमगं ॥७२।। ता काऊण पसायं, सहावरूवं नियं पयासेसु । तदसणाउ मह होउ, नयणनिम्माणसाफल्लं ॥७३॥ अह निब्बंधे विहिए, गुडिया वयणाउ तेण अवणीया । सुंह(द)रिमजियतियस-संपयं सियं तीइ रूवं ॥७४॥ नियवइयरो वि सव्वो, कहिओ मूलाउ मूलदेवेण । सब्भावनेहभरिए , सुयणा गाविति न हु किं पि ॥७५।। अह तस्स रूवसंपय-ममेयलाइन्नपुन्नसव्वंगं । अवलोइऊण गणिया, सहरिसमेवं पयंपेइ ॥७६।। तुज्झ विणा मह हिययं, न रंजियं नाह ! केण वि नरेण । ता सव्वहा वि इत्ता, तुमम्मि मे नेहसव्वस्सं ॥७७॥ तह कह वि संनिविट्ठा, सारयचंदुज्जला गुणा तम्ह । मह हियए सामि ! जहा, न पवेसं दिति अन्नस्स ॥७८॥ ता इत्तो पसिऊणं, नाह ! तए पइदिणं पि मह भुवणे । आगंतव्वमवस्सं, तो भणियं मूलदेवेण ॥७९॥ सुंदरि ! गुणाणुरागिणि ! निद्धणचंगे विदेसियम्मि जणे ।
अम्हारिसम्मि नेहो, न रेहए कह वि तुम्हाण ॥८०॥ "पाएणं सव्वस्स वि, सकज्जवसओ धुवं हवइ नेहो । वेसाण विसेसेणं, सुकई इव अत्थतुट्ठाण ॥८१॥ उरसिजमिसेण जाओ, पिट्टवरिं पुट्टले वि बंधंति । वेसाण ताण लोहं, कित्तियमित्तं पयंपेमि" ॥८२॥ "अह सा जंपइ हसिउं, लोभो अत्थम्मि ताह अम्हाण । जा गुणरयणनिहाणं, न लब्भए को वि तुह सरिसो ॥८३॥ जे तुज्झ गुणा बहुनेह-पयडणा सयललोयअब्भहिया । ते अमियघुटसरिसा, बहुमुल्लेण वि न लब्भंति" ॥८४॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org