________________
UP
10
श्रीधर्मविधिप्रकरणम् सा पुण चारित्तमहा-निवस्स भूमीइ अस्थि आसन्ना । किंतु न सक्का गंतुं , तीइ जणो दुग्गमत्तेण ॥८४॥ वरकेवलनाणभिहो, अक्खलियगई समत्थि एगनरो । जस्स न कि पि दुगम्मं, लोयालोयं पि सो भमइ ॥८५॥ सो सिद्धिपुरीमग्गे, सया वि वोलावए जणं भव्वं । तेण विणा तं नयरिं, न हि को वि गओ न गच्छेही ॥८६॥ तस्स य चारित्तनरेसरेण, सह अत्थि परममित्तत्तं । सो वि इमं पुण जाणइ, कस्स वि एसो न पहडेइ ॥८७॥ तो जे सब्भावाओ, अविहडचित्तेण सरणमल्लीणा । सो ते नियमित्तेणं, वोलाविय खिवइ सिद्धिपुरे ॥४८॥ तत्थ गया ते चलिउं, न इंति जं सासयं सुहं पत्ता । तेसिं पच्चावित्ती, नोऽणंताणंतकाले वि ॥८९॥ जे जीवा पुण सम्म, तं नो सेवंति ते जहाजुग्गं । सुरलोयपाडएसुं , वसंति पुन्नाणुभावेण ॥१०॥ भवचक्कनिवसमाणा वि, कम्मपरिणामनरवइभएण । कंपंति जिया सव्वे, पवणुद्धयरुक्खपत्तं व ॥११॥ ता भो भव्वा इय जाणिऊण, मुत्तूण कम्मपरिणामं । सेवह चारित्तनिवं, अहवा तं बंधुगिहिधम्मं ॥१२॥ जं सो विसुद्धहियएण, सेविओ निययबंधवबलेण । दाविस्सइ सुक्खाइं, कइया वि हु सिद्धिनयरीए" ॥१३॥ इय वयणं जयपहुणो, पाउं सवणंजलीहिं अमयं व । पावविसपडलरहिओ, जाओ सयलो वि सो लोओ ॥१४॥ नाऊण दुक्खजणगं, भवचक्कपुरम्मि कम्मपरिणामं । चडिउं विवेयसेले, के वि पवज्जंति चारित्तं ॥१५॥ अवरे य तस्स सेवा-करणे नाऊण अप्पमसमत्थं । मोहविमोहियहियया, सम्मं गिन्हंति गिहिधम्मं ॥१६॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org