________________
३२
३४-४८
योगस्य एष धर्मो गोदत्ततृणवत् परमपयसो हेतुः, स धर्मः पुनरयोग्यस्य सर्पोदरक्षिप्तक्षीरवत् विषमिव विषं भवति ॥ योग्यस्योपदेशमात्रेऽपि दृढधर्मता नृपपुत्रवङ्कचूल इव भवति ॥
धर्मदानयोग्यद्वारे वङ्कचूलदृष्टान्तः ॥ [७] धर्मभेदद्वारम्
सम्यक्त्वादिरूपो धर्मश्चतुर्विधोऽथवा द्विविधो जिनवरैर्भणितः ॥ पात्रे द्विचत्वारिंशता भिक्षादौषैर्वजितं दानं शुद्धम् ॥ द्विचत्वारिंशद्भिक्षादोषाः ॥ अष्टादशदोषरहितं विमलं शीलम् ॥ अष्टादशदोषस्वरूपम् ॥ तपो निराशंसम् ॥ लेशेन तपसः स्वरूपम् ॥ शुद्धा भावनाः ॥ द्वादशभावनानां सङ्ग्रहः ॥ दानफलं दृष्टान्तेन दृढयति ॥ दानफलविषये मूलदेवदृष्टान्तः ॥ शीलफलं दृष्टान्तेन कथयति ॥ शीलफलविषये सुभद्रादृष्टान्तः ॥ तपोफलं दृष्टान्तेन दर्शयति ॥ तपोफलविषये विष्णुकुमारदृष्टान्तः ॥ भावनाफलं दृष्टान्तेन वर्णयति ॥ भावनाफलविषये इलापुत्रदृष्टान्तः ॥ साधुगार्हस्थ्यभेदाद् द्विविधधर्मस्वरूपम् ॥ साधुगृहिधर्मयोर्मूलमिव मूलं सम्यक्त्वम् ॥ सम्यक्त्वस्य स्वरूपम् ॥ देवतादीनां पञ्चानां स्वरूपम् ॥ दशविधसम्यक्त्वस्य स्वरूपम् ॥ अतिदुर्लभे सम्यक्त्वे सम्प्राप्ते भोगसङ्गमपहाय साधुधम॑ गृण्हीयात् ॥ दशविधसाधुधर्मभेदाः ॥ साधुधर्मविषये स्थूलभदृष्टान्तः ॥ यदि कथमपि यतिधर्मकरणाक्षमः परीषहैर्भग्नो गृहिधर्ममपि कुर्यात् ॥ द्वाविंशतिः परीषहाः ॥
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org