________________
३३
४६-४७
४९-५१
४९-५०
गृहिधर्मभेदाः ॥ द्वादशधा सम्यक् सुविशुद्धं गृहिधर्म यो गृही पालयति स सुरदत्तश्राद्ध इव निरुपमसुरद्धि लभते ॥
गृहिधर्मे सुरदत्तश्राद्धदृष्टान्तः ॥ [८] सद्धर्मफलद्वारम्
धर्मस्य फलं विरतिः, आश्रवाणां निरोधतो विरतिः, आश्रवेषु रुद्धेषु कर्मणामभिनवबन्धो न भवतीति सदृष्टान्तः कथनम् ॥ निरुद्धपापाश्रवप्रसराद् विशुद्धपरिणाममेरुमन्थानमथितभवजलधिरुपलब्धज्ञानरत्नः सदा जम्बूवत् सुखी भवति ॥ सद्धर्मफलद्वारे जम्बूदृष्टान्तः ॥ अष्टभिद्वारैः समयसमुद्रादमृतकलश इव भवदुःखसंतापहर: एष धर्मविधिरुद्धृतः ॥ मध्यस्थानामागमरुचीनां संवेगभावितमतीनामुपकारकृते एष धर्मविधिरुद्धृतः न पुनः सकषायचित्तानाम् ॥ धर्मविधिमाहात्म्यम् ॥ ग्रन्थकृद्भव्यसार्थमुद्दिश्य सदुपदेशरहस्यवैदुष्यम् ॥ ग्रन्थकारेण स्वोक्तस्य विशेषतात्पर्यम् ॥ 'श्रीप्रभसूरि'नाम्ना आचार्येण एतं धर्मविधिं समुपदिष्टं, एतद्धर्मविधिविधायिनां शाश्वतफलाप्तिः ॥ वृत्तिकारस्य प्रशस्तिः ॥
परिशिष्टानि [१] प्रथमं परिशिष्टम्-श्रीधर्मविधिप्रकरणे मूलगाथानामकाराद्यनुक्रमः ॥ [२] द्वितीयं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ उद्धरणानामकाराद्यनुक्रमः ॥ [३] तृतीयं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ तात्त्विकपद्यानामकाराद्यनुक्रमः ॥ [४] चतुर्थं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ सुक्तीनामकाराद्यनुक्रमः ॥ [५] पञ्चमं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ विशेषनाम्नामकाराद्यनुक्रमः ॥ [६] षष्ठं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ कथानामकाराद्यनुक्रमः ॥ [७] सप्तमं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ प्रशस्तीनामकाराद्यनुक्रमः ॥
३६६-३६८
३६९-३७० ३७१-३७२ ३७३-३७७ ३७८-३८० ३८१-३८८
३८९ ३९०
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org