________________
२५६
श्रीधर्मविधिप्रकरणम् एगम्मि दिणे पुरवर-आसन्ने चेइयम्मि गुणसिलए। चउविहसुरपरियरिओ, समोसढो वीरजिणनाहो ॥५॥ तो रुप्पकणयमणिमय-पासायतिगेण भूसियं देवा । विरयंति समवसरणं, लवणसमुदं व चउदारं ॥६॥ तत्थ य वंतरदेवा, विरयंति असोयपायवं मज्झे । विलसिरपत्तकरेहि, जिणगुणरत्तं व नच्चंतं ॥७॥ मणिकणयरयणचित्ते, चउद्दिसिं तोरणे विउव्वंति । सव्वत्थ सालभंजिय-मयरद्धयचिंधसंगठाणे ॥८॥ अह चरणे ठावंतो, सुवन्नकमलेसु देवविहिएसु । पुव्वदुवारेण तर्हि, पविसइ सिरिवद्धमाणजिणो ॥९॥ अह विहिपुव्वं सामी, देवच्छंदे असोयतरुहिट्ठा । सिंहासणे निसन्नो, वरपउमे रायहंसु व्व ॥१०॥ जहठाणं उवविठ्ठो, तप्पुरओ तत्थ चउविहो संघो । सामी वि धम्मदेसण-मारंभइ अमयबुट्ठिसमं ॥११॥ इत्थंतरम्मि उज्जाण-पालगो विन्नवेइ भूनाहं ।। सामिय ! वद्धाविज्जसि, आगमणेणं जिणिंदस्स ॥१२॥ इय सोऊणं राया, हरिसवसुब्भिन्नबहलपुलयंगो । मुत्तुं सिंहासण-पाउगे य, सामि थुणइ तत्थ ॥१३॥ उज्जाणपालगाणं, तो दाउं पारितोसियं दाणं । पावरिउं सियवत्थे, सो आरूढो गइंदम्मि ॥१४॥ सुरपुरसमिद्धनियनयर-लोयपरिवारिओ तओ राया। इंदु व्व महिड्डीए, चलिओ जिणवंदणट्ठाए ॥१५॥ अह तस्स सुमुह-दुम्मुह-नामाणो सेवगा दुवे पुरओ । वच्चंता रायरिसिं, पसन्नचंदं पलोयंति ॥१६॥ निक्कंपदत्तदि४ि, दप्पण इव दिप्पमाणरविबिंबे । ठियमेगेण पएणं, मूलेणेगेण रुक्खं व ॥१७॥
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org