SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २५५ सप्तमं धर्मभेदद्वारम् इति सम्बन्धायातं, विवियते द्वारमष्टममिदानीम् । तस्य च सद्धर्मफल-प्रदर्शिनी प्रथमगाथेयम् ॥२॥ धम्मस्स फलं विरई, निरोहओ आसवाण सा य धुवं । रुद्धेसु तेसु जम्हा, अहिणवबंधो न कम्मस्स ॥४९॥ व्याख्या-धर्मस्य फलं विरतिः, सा च आश्रवाणां-हिंसाऽलीकचौर्या- 5 ब्रह्मपरिग्रहलक्षणानां निरोधतो-निवृत्तेवुवं भवति, यस्मात्तेष्वाश्रवेषु रुद्धेषु कर्मणां-ज्ञानावरणीयादीनामभिनवबन्धो न भवतीति गाथार्थः ॥४९॥ अत्रार्थे दृष्टान्तमाहजह सरवरं समंता, निरुद्धदारं न संगिलइ सलिलं । तह जीवो वि हु कम्मं, निरुद्धपावासवप्पसरो ॥५०॥ 10 व्याख्या-सुगमम् ।।५०॥ ततः किं स्यादिति सदृष्टातं धर्मफलमुपदर्शयन्नाहतत्तो विसुद्धपरिणाम-मेरुमंथाणमहियभवजलही । उवलद्धनाणरयणो, जंबु व्व सया सुही हवइ ॥५१॥ व्याख्या-ततो निरुद्धपापाश्रवप्रसराद् विशुद्धपरिणाममेरुमन्थानमथितभवजलधिः, तत्र विशुद्धपरिणाम:-शुक्लध्यानलक्षणः स एव मेरुमन्थान(स्तेन )मथितो-विलोडितो भव एवापारत्वाज्जलधिः-समुद्रो येन स तथा, उपलब्धज्ञानरत्नः सदा सुखी भवति जम्बूवत्-जम्बूस्वामीव ॥५१॥ तच्चरित्रं चात्रजंबूद्दीवे दीवे, दाहिणभरहद्धमज्झखंडम्मि । 20 मगहानाम जणवओ, गंधव्वसरु व्व बहुगामो ॥१॥ तत्थ नवजुव्वणुद्धय-रमणीतणुमिव सुवन्नरूवढे । विसयसिरीकेलिगिहं, रायगिहं अत्थि वरनयरं ॥२॥ तत्थासि सेणियनिवो, फुरंतनियतेयहरियरिउतिमिरो । गुरुगुत्तलद्धउदओ, कमलाणंदो दिणयरु व्व ॥३॥ मिच्छत्तमंधयारं, हियए न हु जस्स पसरइ कया वि । . अहियं उज्जोएणं, फुरंतसम्मत्तरयणस्स ॥४॥ 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy