________________
१०९
10
पञ्चमं सद्धर्मदायकद्वारम्
अवरो तिलाढयम्मी, वविए उप्पन्नए पडितिलं पि । पूरेमि कणयलक्खं, होलं वाएइ मे इत्थ ॥२०३।। अन्नो भणइ गिरिनई-पूरं गोमक्खणेण रूंभामि । एगदिणुप्पन्नेणं, होलं वाएह मे इत्थ ॥२०४॥ अन्नो य किसोराणं, इगदिणजायाण खंधकेसेहिं । छाएमि नयरमेयं, होलं वाएह मे इत्थ ॥२०५॥ आहन्नो दो साली-रयणे मह गद्दही पसूई य । निच्चं छिन्नपरूढा, होलं वाएह मे इत्थ" ॥२०६।। इय नाउं तब्भावं, चाणक्को ते कुडुबिए सव्वे । विगयमए आहविउं, जहारिहं मग्गए एवं ॥२०७।। इग जोयणगामी-गयपयमाणे मग्गए कणयलक्खे । एगं अवरं च पुणो, एगतिलुब्भवतिलपमाणे ॥२०८।। अवरे एगाहभवे, नवणीयकिसोरए य पडिमासं । कुट्टारभरणपमिया, सालीओ मग्गिया तेण ॥२०९॥ दिन्ना य तेहिँ इत्थं, पूरियभंडारकुट्ठागारो सो । कयकिच्चो चाणक्को, रज्जं राउ व्व पालेइ ॥२१०॥ अह विहरंता सिद्धंत-जलहिउल्लासससहरसारिच्छा । सिरिविजयसूरिगुरुणो, संपत्ता तम्मि नयरम्मि ॥२११।। तो तत्थ आगएहिं, जंघाबलवज्जिएहिँ नाणेण । सिरिविजयसूरिगुरुर्हि, दुब्भिक्खमणागयं नाउं ॥२१२॥ तत्थेव वुड्वासं, काउं कामेहँ ठाविओ सपए । सूरी तस्सेगंते, सिद्धवएसा बहू दिन्ना ॥२१३॥ अह पेसिओ स सूरी, सबालवुड्डाउलं गणं गहिउं । अन्नत्थ सुभिक्खम्मी, तओ दुवे चिल्लया लहुया ॥२१४।। नियगुरुसिणेहविहुरा, वलिऊण समागया गुरुसगासे । साहंति नियागमणं, तो भणिया वुड्डसूरीहिं ॥२१५।।
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org