________________
९२
श्रीधर्मविधिप्रकरणम् तज्ञः स हि यथौचित्येन विहरति धर्मदेशनां च कुरुते १७, आसन्ना-प्रश्नानन्तरमेव लब्धा प्रतिभा येन स तथा १८, नानाविधदेशभाषाज्ञः १९, पञ्चविधे आचारेज्ञानाचारादौ युक्तः २०-२४, सूत्रार्थतदुभयविधिज्ञः २५, उदाहरणं-दृष्टान्तः २६,
हेतुः-अन्वयव्यतिरेकवान् २७, कारणं-दृष्टान्तादिरहितमुपपत्तिमात्रं २८, नया:-नैगम १ 5 सङ्गह २ व्यवहार ३ ऋजुसूत्र ४ शब्द ५ समभिरूढ ६ एवंभूत ७ नामानः सप्त तेष्विति, निपुण इति प्रत्येकं सम्बध्यते । अनीदृशो हि वचनमात्रेण न बोधयितुमलं २९ अत एव ग्राहणाकुशलः-परप्रत्यायनक्षमः ३०, स्वसमयपरसमयवित् ३१, गम्भीरो-ऽतुच्छ: ३२, दीप्तिमान्-समतापः शिवो-विशिष्टलब्ध्यादिभिः क्षेमकृत् ३४,
सोमो-ऽक्रोधनः ३५ गुणानां-मूलगुणादीनां शतानि बहुत्वोपलक्षणं चैतत्तैः कलितो 10 युक्तः ३६ । जिनप्रवचनसारं-सिद्धान्तार्थं परिकथयितुमितिगाथाचतुष्टयार्थः ।।
अथवापंचमहव्वयजुत्तो, पंचविहायारपालणुज्जुत्तो १० ।। पंचसमिओ १५ तिगुत्ता १८, छत्तीस गुणो गुरू होइ ॥२७॥
व्याख्या-स्पष्टा, नवरं पञ्चमहाव्रतादीनामष्टादशानामपि स्वयं कारणान्य15 कारणतो द्वैगुण्येन षट्त्रिंशद्गुणो गुरुर्भवतीत्यर्थः ॥२७॥
तेषां पार्वे किं कार्यमित्याहतेसिं पासंमि विसुद्ध-धम्मपरिणामसुद्धबुद्धीए । धम्मो सम्मत्ताई, विहिणा गिहिणा गहेयव्वो ॥२८॥
व्याख्या-तेषां-पूर्वोक्तानां गुरूणां पार्वे-सन्निधौ विशुद्धधर्मपरिणाम20 शुद्धबुद्ध्या-निर्व्याजधावगमनिर्मलधिया धर्मः सम्यक्त्वादिः आदिशब्दात्
सर्वविरतिदेशविरतिसङ्ग्रहः । विधिना-सिद्धान्तोक्तप्रकारेण गृहिणा-गृहस्थेन ग्रहीतव्यो-ऽङ्गीकर्त्तव्य इति गाथार्थः ॥२८॥
ननु कथमित्थम्भूता गुरवोऽन्वेष्यन्त इत्याहजम्हा उ जे अलोहा, गुरूणो भवसायरे पवहणं व । अप्पाणंमि परंमि य, हवंति ते तारगा नन्ने ॥२९॥ व्याख्या यस्मात् कारणात् ये गुरवोऽलोभा-लोभरहिताः प्रवहणवत्
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org