________________
पञ्चमं सद्धर्मदायकद्वारम् प्रवहणानीव तान्यप्यलोहानि भवन्ति सलोहानां जले तरणाभावादिति, प्राकृत(त्वात्) शब्दश्लेषः । क्व ? भवसागरे-भव एवापारत्वात् समुद्रस्तस्मिन् , ते किं कुर्वन्तीत्याह-आत्मनि परस्मिंश्च भव्यजने तारकाः-पारदृश्वानो भवन्ति न लोभादिग्रहग्रस्ता इति गाथार्थः ॥२९॥
इदानीं सद्गुरुप्रसादमाहात्म्यं दृष्टान्तेन स्पष्टयन्नाहअह अज्जसुहत्थीणं, गुरूणं गुरुयप्पसायमाहप्पा । पत्ता संपइरन्ना, निरूवमसुक्खाण रिंछोली ॥३०॥
व्याख्या-यथेति–दृष्टान्तोपन्यासे आर्यसुहस्तीनां गुरूणां-आचार्याणां गुरुप्रसादमाहात्म्यात् प्राकृतत्वादलुप्तपञ्चमीको निर्देशः प्राप्ता-लब्धा सम्प्रतिनाम्ना राज्ञा-भूपालेन निरुपमसौख्यानां-नि:सीमशर्मणां रिञ्छोलि:-समूहः इति 10 गाथार्थः ॥३०॥ भावार्थस्तु कथानकगम्यः, स चायम्
सुरअसुरजोइवंतर-विज्जाहरनरपहूहिँ पणिवइओ। आसि जिणो सिरिवीरो, वीरो अपच्छिमो भरहे ॥१॥ तेण वि आउकलिओ, कलिऊणं पञ्चमो गणहरिंदो । निययपए णुन्नाओ, सामिसुहम्मो सुहम्मु त्ति ॥२॥ तस्स विणएओ जंबू , जंबूणयनिघससरिसतणुतेओ । सुरनरवंदिअचरणो, अपच्छिमो केवलधराण ॥३॥ तत्तो गुणाण पभवो, पभवो नामेण गणहराहिवई । सुयकेवली महप्पा, तस्स य सीसो तओ जाओ ॥४॥ सय्यंभवु त्ति सय्यं, भवोयहीपारगो जओ तेण । 'दसवेयालिय'मेयं, मणगस्सऽट्ठाइ निज्जूढं ॥५॥ तस्सीसो जसभद्दो, जसभद्दो गणहरो समुष्पन्नो । तत्तु च्चिय संभूओ, संभूओ नाम वरसूरी ॥६॥ तत्तो य भद्दबाहु त्ति, भद्दबाहू जुगप्पहाणगणी । तस्स वि य थूलभद्दो, सुथूलभद्दो गणी जाओ ॥७॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org