________________
प्रशस्तिः
तत्र श्रीप्रभसूरिः, श्रुतोदधेरमृतमिव समुद्धृत्य | श्रीधर्म्मविधेः सूत्रं, सवृत्तिकं सूत्रयामास ॥५॥ तदनु स्फुटार्थवत्यपि, सुरक्षिताऽप्यस्य भूधनस्येव । वृत्तिर्जगाम शिखि ३ शर ५ - भास्कर १२ मितवर्षजे भङ्गे ॥६॥ अथ तस्य श्रीप्रभसूरेः, शिष्याश्चतुर्द्दिशं विदिताः । समधिगतचतुर्विद्या, अमी बभूवुश्चतुःसङ्ख्याः ॥७॥ श्री भुवनरत्नसूरिः, श्रीनेमिप्रभमुनीश्वरस्तदनु । श्रीमन्माणिक्यप्रभ- सूरिमहीचन्द्रसूर्यौ (री) च ॥८॥ दीक्षागुरुराद्यतमो, यस्याभून्मातुलो द्वितीयस्तु । शिक्षागुरुस्तृतीयाः, पदप्रतिष्ठागुरुस्तुर्यः ॥ ९ ॥
श्रीमाणिक्यप्रभ - गुरुसेवी स्वगुरुबन्धुसाम्मत्यात् । आचार्य उदयसिंह-श्चक्रे श्रीधर्म्मविधिवृत्तिम् ॥१०॥ श्रीमत्पूज्यरविप्रभ- मुनिपतिपदकमलमण्डनमरालः । वृत्तिमशोधयदेनां, महाकविविनयचन्द्राख्यः ॥११॥ सद्वृत्तिकुमुदिनीयं, विचकासे विमलचन्द्रसाहाय्यात् । येन बलिष्ठोऽपि भुजः, कार्यं कुरुते करसहाय: ॥१२॥ चन्द्रावतीनगर्यां तनूद्भवा श्रेष्ठिसोमदेवस्य । प्रथमप्रतिमप्रतिमा - मिह राजिमत्यलीलिखत् ॥१३॥ यत्सिद्धान्तविरुद्धं, भणितमशुद्धं च मुग्धबुद्धित्वात् । तच्छोधयन्तु विबुधा, अवधार्य व्याधिमिव वैद्यः ||१४|| तस्मै नमः स्वगुरवे, यद्योगान्निष्प्रभः प्रभाढ्योऽहम् । काचोऽप्युपैति मणितां यन्माणिक्यप्रभाश्लेषात् ॥१५॥ या शासनपुष्टिपरा, जननीवद्भव्यसन्ततिं पाति । सा श्रीशासनदेवी, शिवतातिर्भवतु सङ्घस्य ||१६||
१. वि.सं. १२५३ वर्षे ।
Jain Education International 2010_02
For Private & Personal Use Only
३६७
5
10
15
20
www.jainelibrary.org