________________
७२
श्रीधर्मविधिप्रकरणम् अह तत्थ समवसरणं, उत्तरदारेण पविसिउं विहिणा । भत्तिभरभरियहियओ, सामि तिपयाहिणी कुणइ ॥१५०॥ सव्वन्नुपीइसाली, धणओ इव विहियउत्तरासंगो । जोडेउं करकमलं, सिरिवीरं संथुणइ एवं ॥१५१॥ "श्रीवीर ! विहितपरहित !, विश्वत्रयमहित ! मदनमदरहित ! । सर्वातिशायिमहसे, निर्मलमनसे नमस्तुभ्यम् ॥१५२॥ उदयति यद्वन्महिमा, त्वयि तद्वन्नैव दैवतेऽन्यत्र । दीपेऽपि दीधितिलवो, विशेषसीमा तु तिमिररिपौ ॥१५३॥ ददृशुर्ये त्वन्मूर्ति, तन्नयनं नैति तोषमन्यत्र । लब्धे पीयूषरसे, पर्याप्तं यद्रसविशेषैः ॥१५४॥ यद्यपि शुभैविहीन-स्तथापि देव ! त्वदध्रिदासोऽहं । तन्मे प्रसीद यस्माद् , भवन्ति नतवत्सलाः सन्त ॥१५५॥ सिन्धूनामर्णव इव, प्रभावराशेस्त्वमास्पदं देव ! । त्वत्तो यतः समीहित-सिद्धिः संसिध्यति ध्यातुः ॥१५६॥ हरति दुरितानि नितरां, तव स्तुतिर्दिशति सम्पदं सपदि । तन्नास्ति वस्तु यन्न हि, महीयसां संस्तवस्तनुते ॥१५७॥ सूर्याशुभिर्विभिन्न, यद्वद् यातीह शार्वरं तिमिरं । तद्वत्तव पदनमनाद् , भूरिभवोपात्तमपि पापम् ॥१५८॥ रिपवो भवोद्भवा मे, स्वामिंस्तव नाममन्त्रमाहात्म्यात् । तपनात्तुहिनलवा इव, सद्यः सर्वे विलीयन्ते ॥१५९॥ भिन्नान्तरङ्गरिपुवर्गमया स्तुतस्त्वमेवं त्रिवर्गपरिहारपरैर्वचोभिः । मह्यं त्रिवर्गपरितः परितोषमूलं, श्रीवीरनाथ ! गुरुमोक्षपदं ददस्व" ॥१६०॥
___ आर्याप्रथमाक्षरनामभिः कृतमेतत् , इय थोउं भत्तीए , सिरिगोयमपमुहगणहरे नमिउं। साहम्मिए य वंदिय, सामिपए पज्जुवासेइ ॥१६१॥ सामी वि तं पयंपइ, देवाणुप्पिय ! निसाइ तुह अज्ज । उवसग्गा संजाया, सम्मं सहिया य ते तुमए ॥१६२॥
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org