________________
३२९
अष्टमं सद्धर्मफलद्वारम्
सलाधिरोविओ सो, जं जं जंतं पहम्मि पिक्खेइ । तं तं जंपइ दीणो, पाणीयं भाय ! पाययसु ॥९५३॥ तं चोरं निवभयओ, पाणीयं नेव पायए को वि । सव्वो वि कुणइ धम्मं, सहियं पुण अप्परक्खाण ॥९५४॥ तेण य जिणदासाभिह-सड्ढो दिट्ठो पहम्मि वच्चंतो । नीरं पमग्गिओ तो, सो तं चोरं भणइ एवं ॥९५५॥ तुह तण्हमवणइस्से, नवरं तुममिह "नमोऽरिहंताणं"। इय मंतं उग्घोससु , जाव अहं आणयामि जलं ॥९५६॥ मिठो वि तमुग्धसिउं, नीरपिवासाइ तक्खणं लग्गो । निवपुरिसाणुन्नाए , नीरं आणेइ सड्ढो वि ॥९५७।। आणिज्जंतं सलिलं, दटुं मिठो मणे समाससिउं । नवकारपयं पढम, भणिरो पाणेहि मुक्को य ॥९५८॥ अह सो तह सीलेणं, रहिओ वि अकामनिज्जरावसओ । नवकारपभावाओ, संजाओ वंतरो देवो ॥९५९॥ सा पुंसली वि चलिया, तत्तो चोरेण तेण सह मग्गे । पावेइ नई एगं , दुत्तारं वारिपूरेण ॥९६०॥ तो चोरो तं असई, आह पिए ! एगया तुमं नेउं । न खमो नईइ परओ, बहुवत्थाभरणभारिल्लं ॥९६१॥ ता वत्थाभरणाणं, भारं पढमं सिरम्मि मह देसु । तं मुत्तुं परतीरे , पच्छा लीलाइ नेमि तुमं ॥९६२॥ जाव गच्छामि अहं, ताव तुमं सरवणम्मि चिट्ठिज्जा । एगागिणी भयं मा, करेसि अचिरा वलिस्सामि ॥९६३॥ आरोविऊण पिढे, तुमं तरंतो जलम्मि पोउ व्व । उत्तारिस्सामि पिए ! मा लज्जसु कुणसु मह वयणं ॥९६४|| अह तव्वयणं काउं, रहिया सा सरवणम्मि पविसित्ता । वत्थाभरणे गहिउं, तीरगओ चिंतए चोरो ॥९६५॥
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org