________________
श्रीधर्मविधिप्रकरणम् तथा श्रुतादिपरीक्षाशुद्ध एव धर्मो ज्ञेय इत्याहपुव्वावराविरुद्धं, सुत्तं सीलं च गुत्तिसंजुत्तं । जत्थ निरीहं च तवो, दया विसुद्धा य सो धम्मो ॥५॥
व्याख्या-पूर्वापराविरुद्धं पूर्वश्चापरश्च पूर्वापरौ, तौ च तावडं च पूर्वा5 परार्थौ ताभ्याम् अविरुद्धं-विरोधरहितं, शाकपार्थिवादिदर्शनादर्थशब्दलोप: सूत्रं-श्रुतं, शीलं च गुप्तिसंयुक्तं, गुप्तयो नवैता:
"वसहि १ कह २ निसिज्जि ३ दिय ४-कुटुंतर ५ पुव्वकीलिय ६ पणीए ७ ।
अइमायाहार ८ विभूसणाइ ९ नव बंभचेरगुत्तीओ ॥१॥ [सं.प्र./गा.५७४] तथा तपश्च निरीहम्-इह परलोकादिसुखाकाङ्क्षादिरहितं । दया च विशुद्धा10 निष्कपटा, यत्र धर्मे स परीक्षाशुद्धो धर्म इति गाथार्थः ॥५॥
एवं परीक्षितो धर्मः सफलो भवतीति भव्यावबोधाय दृष्टान्तमाहजह केसिगुरुसमीवे, पएसिरन्ना परिक्खिओ धम्मो । जाओ कल्लाणकरो, धम्मत्थीणं तहन्नेसिं ॥६॥
व्याख्या-यथा इति दृष्टान्ते केशिगुरुसमीपे प्रदेशिनाम्ना राज्ञा परीक्षितो 15 धर्मस्तस्य कल्याणकर:-स्वर्गापवर्गादिसौख्यजनको जातः, तथाऽन्येषां धार्थिनां भवतीति गाथार्थः ॥६॥ भावार्थस्तु कथानकगम्यः । स चायम्
इह अत्थि जंबुद्दीवो, भूधरसयसेविओ विजयकलिओ । गुरुवाहिणीसमिद्धो, पमाणपत्तो नरिंदु व्व ॥१॥ तत्थ त्थि भरहखित्तं, नाणाविहरयणमालियाकलियं । वटुंतकलामाणं, अट्ठमिचंदद्धसंठाणं ॥२॥ सयलविसयाभिरामा, वररयणसुवन्नरूवसोहिल्ला । रमणि व्व जणमणहरा, नयरी तत्थ त्थि सेयविया ॥३॥
तत्थ पएसी राया, राउ व्व जणाण हरियसंतावो । 25
नक्खत्ततेयहरणो, कलाकलावेण वुड्ढिगओ ॥४॥
20
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org