________________
द्वितीयं धर्मलाभद्वारम्
अह तम्मि निव्वुए सा, देवी विसदायगेसु परिकुविया । छायइ सबालवुडं, वीयभयं पंसुवुट्ठीए ॥३९३।। इक्कं तु कुंभयारं, मुर्णिदसिज्जायरं हरेऊण । सिणवल्लीए नेउं, कुणइ पुरं तत्थ तन्नामं ॥३९४।। अह सो अभीइकुमरो, सगोरवं कोणियस्स पासठिओ । सुहगुरुउवएसेणं, जाओ जिणधम्मतत्तन्नू ॥३९५॥ विहिपालियगिहिधम्मो, पज्जंते विहियपक्खखवणो सो । रज्जालाभकसायं, तं च अणालोइऊण मओ ॥३९६।। सो तक्कम्मवसेणं, जाओ पलिओवमट्ठिई असुरो । तत्तो चुओ विदेहे, पाविस्सइ सिद्धिसुहउदयं ॥३९७।। कुग्राहावलिदुर्गमस्य महत: संसारवारान्निधेः, मिथ्यात्वोपचयाम्भसि भ्रमततिव्याप्ते पतन्तोऽङ्गिनः । सम्यग्दर्शनयानपात्रमसमं संप्राप्य पुण्योदयात् , धन्याः केचिदुदायनक्षितिपवद् गच्छन्त्यभीष्टं पदम् ॥३९८॥ सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीह, लाभाभिधं द्वारमिदं द्वितीयम् ॥३९९।।
10
10
15
20
द्वारं द्वितीयमुक्तं, तस्मिन् सम्यक्त्वधर्मलाभश्च । अदर्शि दुर्लभरूप-स्तदवाप्तौ के गुणा जन्तोः ॥१॥ इति सम्बन्धायातं, द्वारं व्याख्याते तृतीयमिदम् ।
तस्यादिममिदमधुना, गाथायुग्मं च विव्रियते ॥२॥ सम्मत्तमहारयणे, भवदुहदालिद्दविद्दवे पत्ते । नारयतिरियगईणं, दुन्नि निरुद्धाइं दाराइं ॥१५॥ सुरनरसिद्धिसुहाइं, साहीणाइं जियस्स निच्चं पि । सम्मद्दिट्ठिस्स अबंधियाउणो नरयतिरिएसु ॥१६॥
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org