________________
5
10
15
20
25
श्रीधर्मविधिप्रकरणम्
व्याख्या– सम्यक्त्वमहारत्ने - सम्यग्दर्शनचिन्तामणौ भवदुःखदारिद्र्यविद्रवेभवे दुःखं भवदुःखं तदेव दारिद्र्यं बहुदुःखदायित्वात् तस्य विद्रवो - विनाशो यस्मात् तत्तथा तस्मिन्निति समासः, प्राप्ते - लब्धे किं स्यादित्याह - नारकतिर्यग्गत्योर्द्वयोर्निरुद्धानि द्वाराणि ' इति प्रथमगाथार्थः ॥१५॥
६०
व्याख्या - सुरनरसिद्धिसुखानि-देवमनुष्यमोक्षसौख्यानि स्वाधीनानिस्वायत्तानि जीवस्य नित्यं - निरन्तरं अपीत्युत्तरत्र सम्यग्दृष्टेरपि नरकतिर्यक्षु अबद्धायुष एवं (व) स्यात्, नान्यथेति द्वितीयगाथार्थः ॥ १६ ॥
अत्रार्थे दृष्टान्तमाह
जह कामदेवसड्ड्रो, सिरिवीरजिणाउ लद्भवरधम्मं । भुत्तूण सुरसुहाई, महाविदेहंमि सिज्झिइ ॥१७॥
व्याख्या- यथा कामदेवश्राद्धो गृही श्रीवीरजिनात् - चरमतीर्थनायकाल्लब्धवरधर्म्मः -प्राप्तसम्यक्त्वादिपरिणामः सुरसुखानि भुक्त्वा - त्रिदशशर्म्माण्यास्वाद्य महाविदेहनाम्नि क्षेत्रे सेत्स्यते - सिद्धिं यास्यतीति गाथार्थः ॥१७॥ भावार्थस्तु कथानकगम्यः, स चायम्
लोगस्स नाभिभूए, जंबुद्दीवम्मि भरहखित्तस्स । मज्झिमगखंडमंडण - मिहत्थि अंगाभिहो देसो ॥१॥ कविबुहमुणिगणसंचार-सुंदरा सूररायरमणीया । तत्थऽस्थि सुविच्छिन्ना, चंपानयरी नहसिरि व्व ॥२॥ अविलंघियमज्जाओ, सव्वंगसमुल्लसंतलायन्नो । जलहि व्व सत्तनिलओ, जियसत्तू नाम तत्थ निवो ॥३॥ नीसेसजणमणहरो, भुवणाइक्वंतरूवरमणीओ । तत्थासि कामदेवाभिहो, गिही कामदेवु व्व ॥४॥ सुललियपयविन्नासा, सालंकारा पसन्नगंभीरा । कविवाणि व्व मणुन्ना, भद्दानामेण तब्भज्जा ||५|| सो गिवई जणाणं, ईसरसत्थाहसिद्विपमुहाण । सव्वत्थ पुच्छणिज्जो, सया वि सकुटुंबसामि व्व ॥६॥
Jain Education International 2010_02
,
For Private & Personal Use Only
www.jainelibrary.org