________________
७५
चतुर्थं धर्मदोषद्वारम्
अथ चतुर्थकषायचतुष्कस्वरुपमाहसंजलणाणं पच्चक्खाणु-गामिणं देवगइनिमित्ताणं । उदए वयाइयारो, ते सम्माई न हि हणंति ॥२०॥
व्याख्या-सञ्ज्वलननाम्नां क्रोधादीनां पक्षं-अर्द्धमासं यावदनुगामिनां देवगतिनिमित्तानामुदये व्रतातीचारो मूलोत्तरगुणविषयो भवति, अयमत्र भावः- 5 सामायिकादिपञ्चविधचारित्रमध्ये यथाख्यातचारित्रं तावत्सज्वलनानामुदये सर्वथैव न लभ्यते, शेषस्यापि सामायिकादिचारित्रचतुष्कस्यैते देशघातिनो न सामस्त्येन भङ्गकारिणः, हि यस्मात्ते सम्यक्त्वादीन् पूर्वकषायहतान् न जन्ति-न विनाशयन्तीति गाथार्थः ॥२०॥
ननु कषायकलुषितः सम्यक्त्ववानपि कश्चित् कुगतिं गतः ? इत्याहजह पढमकसाएहिं, चुयसम्मत्ताइधम्मपरिणामो ।
10 नंदमणियारसिट्ठी, अइरा तिरियत्तणं पत्तो ॥२१॥
व्याख्या-यथा प्रथमकषायैरनन्तानुबन्धिक्रोधादिभिश्च्युतः सम्यक्त्वादिधर्मपरिणामो नन्दमणिकारनामा श्रेष्ठी अचिरात्-स्तोककालेन तिर्यक्त्वं प्राप्तोमृत्वा दर्दुरो जात इति गाथार्थः ॥२१॥ भावार्थः कथानकगम्यः स चायम्
अत्थि त्थ जंबुद्दीवे, मज्झिमखंडम्मि भरहखित्तस्स । मगहा नाम जणवओ, तिलयसमो भुवणलच्छीए ॥१॥ तत्थ त्थि तुंगपायार-सोहियं सयललोयमणहरणं । ससिरीयं रायगिहं, नाम पुरं रायगेहं व ॥२॥ सम्मत्तगुणनिवासो, नासियनिस्सेससत्तुसंताणो । सिरिवीरपायभत्तो, सेणियनामा निवो तत्थ ॥३॥ सिट्ठी य जणाधारो, रिद्धीए धणयजक्खअवयारो । अमुणियतत्तवियारो, नामेणं नंदमणियारो ॥४॥ अह तत्थ वीरनाहो, संपत्तो महियलम्मि विहरंतो । आसन्ने गुणसिलयं ति, चेइए समवसरिओ य ॥५॥
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org