________________
5
10
15
20
25
४६
Jain Education International 2010_02
श्रीधर्मविधिप्रकरणम्
तस् य जिणिदधम्मस्स, सयलदोगच्चदुक्खदलणस्स । पुन्नरहियाण दुलहो, लाभो चिंतामणिस्सेव" ॥२२५॥ ता भो ! नरवर ! एयं, सम्मं संपेहिऊण हिययम्मि । सिरिसव्वन्नुपणीए, कुणसु सया उज्जमं धम्मे" ॥२२६॥ इयसाहुदेसणाए, रन्नो अकसाइए वि हिययम्मि । वत्थे इव उवविट्ठो, खणेण जिणधम्मरंगो सो ॥ २२७॥ इय नाउं पच्चक्खो, होऊण पभावई सुरो तुरियं । जिणधम्मे कुणइ थिरं, दंसेई निययरिद्धिं च ॥ २२८॥ नरवर ! मं सुमिरज्जसु, दुक्खावडिउ त्ति जंपिऊण सुरो । उवसंहरिउं नीसेस-देवमायं गओ जाव ॥२२९॥ ताव उदायणनिवई, पिक्खइ पुव्वं व निययअत्थाणे । सिंहासणोवविट्टं, अप्पाणं विम्हिओ हियए ॥ २३०॥ तप्प भई सो राया, सयावि गुरुचरणसेवणानिरओ । संजाओ जिधम्मे, कुसलमई रज्जकज्जि व्व ॥२३१॥ इत्तो य आसि गंधार - जणवए परमसावगो एगो । तेण जिणजम्मणाई, नमियाइं सयलतित्थाइं ॥ २३२ ॥ अह अन्नदिणे निसुणइ, वेयड्ढनगे जिणिदभवणाई । तो तव्वंदणहेउं, गिन्हेइ अभिग्गहमिमं च ॥२३३॥ पभणइ कओववासो, वेयड्ढे इहिँ नमिएहिं । मह भोमिह जम्मे, अन्नह सरणं पि मम ताई || २३४|| तत्तो सासणदेवी, पत्ता सत्तेण रंजिया तस्स । पणइ तव तुट्ठा हं, अभिरुइयं मग्गसु वरं ति ॥ २३५ ॥ अह सो पभणइ सड्डो, वेयड्डनगम्मि मज्झ अभिरुइयं । जिणभवणवंदणं चिय, तत्थ न सक्केमि पुण गंतुं ॥ २३६ ॥ तो तं नेऊण तर्हि, वंदावइ सा जिणिदभवणारं । तुट्ठाय तस्स अप्पर, कामियगुडियाण सयमेगं ॥ २३७॥
For Private & Personal Use Only
www.jainelibrary.org