________________
१५८
10
श्रीधर्मविधिप्रकरणम् ता तत्थ नयरवासी, आगंतुं वीणवायगो एगो । वेसाइपुरो तइया, वायइ वीणं अइसुलीणं ॥४६॥ तो तक्कलाइँ रंजिय-हियया तं आह देवदत्ता वि । भुवणब्भहियमहो ते, वीणाइ अउव्व नेउन्नं ॥४७॥ जंपेइ मूलदेवो, जाणइ उज्जेणिसंतिओ लोओ । नियनेउन्नेण अहो, सारासारं गुणवियारं ॥४८॥ सो गणियाए भणिओ, किं किं पि हु अत्थि दूसणं इत्थ । उवहससि जेण एवं, उज्जेणिजणं तुमं भद्द ! ॥४९।। सो भणइ अत्थि केसो, तंतीए कक्करो य वंसम्मि । तं दंससु त्ति वुत्तं, अप्पावइ तस्स सा वीणं ॥५०॥ वंसाउ कक्करं कड्डिऊण, उव्वलिय तंतिमज्झाओ । केसं च दंसिऊणं, तं वीणं वाइउं लग्गो ॥५१॥ अह तत्थ वीणवायनेउन्नं, तेण दंसियं जेण । विहिया परियणसहिया, हयहियया तक्खणं वेसा ॥५२॥ ता भणइ वीणकारो, पणमित्तु कयंजली कुमारं तं । सिक्खाणुयस्य वीणाइ, मह तुम होसु आयरिओ ॥५३॥ उल्लवइ मूलदेवो, अहं पि सम्मं न चेव जाणामि । नवरं मुणेमि एयं, जे वीणावायगे निउणा ॥५४॥ वेसा जंपइ सुंदर ! कहेसु ते वीणवायगा कत्थ । सो भणइ सुणसु भद्दे !, पाडलिपुत्तम्मि नयरम्मि ॥५५॥ चिट्ठइ विक्कमसेणो, उवज्झाओ मूलदेवनामो य । रायसुओ चंदो इव, विमलकलाकलियसव्वंगो ॥५६॥ किंचिं वि विन्नायगुणो, अहं पि आसन्नसेवगो तस्स । अह वेसगिहे पत्तो, नट्टगुरू विस्सभूइ त्ति ॥५७॥ वेसाइ दंसिओ सो भद्द ! इमो नट्ट अम्ह आयरिओ । तो भणइ मूलदेवो, नज्जइ एसो अकहिओ वि ॥५८||
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org