SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सप्तमं धर्मभेदद्वारम् १५७ विविहविडकोडिघिडा, अभक्खमज्जोवभुंजणनिकिड्डा । मुहमिट्ठा मणदुट्टा, वेसा सिट्ठाण कह इट्ठा ॥३३॥ अन्नं भांति अन्नं, कुणंति अन्नं धरंति हिययम्मि । तिविहेण असच्चासुं, को किर वेसासु वेसासो ॥३४॥ न गुणेण न वा रूवेण, नोवयारेण नो जिएणावि । घिप्पड़ वेसाण मणं, मुत्तूण धणं न अन्नेण ||३५|| ताखुज्जे ! वेसाणं, चिटुइ अम्हेहिं सह महा वेरं । पत्थंति ताउ अत्थं, सो पुण नो अम्ह पासम्मि ||३६|| तं सोउं सा खुज्जा, जंपइ चाडू सुपयडमइविहवा । सुवियारावि हू तुब्भे, किमेवमवियारियं भणह ||३७|| सिरिखंडेरंडाणं, कटुं पत्तं तमालतालाणं । तह रासहिसुरहीणं, खीरं परमंतरं गरुयं ॥ ३८॥ ता वेसा नामस्स वि, मा भायसु सयलगुणगणनिहाण ! । सामिणि मे, सगुणागुणअंतरं मुणसु ||३९|| तो तत्थागमणेगं, मन्नेयव्वा तए अहं अज्ज । इय चाडुए भणतो, पडिया पाएस से खुज्जा ||४०|| कुमरेण कलानिउणेण, ठाणयं जाणिऊण सा पिट्ठे । मुट्ठिपहारेण हया, खुज्जतावणयणकण ॥ ४१ ॥ तो संजाया सरला, सा उत्तारियगुण व्व धणुलट्ठी । हिययम्मि तदुवयारं, तदुवयारं तं च करे धरिय नेइ हिं ॥ ४२ ॥ दट्टूण देवदत्ता, तं वामणं पि असमलायन्नं । हरिसवसुप्फुल्लमुही, लहु दावइ आसणं तस्स ||४३|| अह सो तत्थ निसन्नो, तंबोलं देइ से सहत्थेण । खुज्जत्तहरणवत्तं, दासी तीसे पुरो कहइ || ४४ ॥ सो सविसेसं गणिया, तइ सकलाकोसलेण हरियमणा । तव्वयणामयपाणं, कुव्वंती चिट्टए जाव ॥ ४५॥ For Private & Personal Use Only Jain Education International 2010_02 5 10 15 20 25 www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy