________________
सप्तमं धर्मभेदद्वारम्
१५७
विविहविडकोडिघिडा, अभक्खमज्जोवभुंजणनिकिड्डा । मुहमिट्ठा मणदुट्टा, वेसा सिट्ठाण कह इट्ठा ॥३३॥ अन्नं भांति अन्नं, कुणंति अन्नं धरंति हिययम्मि । तिविहेण असच्चासुं, को किर वेसासु वेसासो ॥३४॥ न गुणेण न वा रूवेण, नोवयारेण नो जिएणावि । घिप्पड़ वेसाण मणं, मुत्तूण धणं न अन्नेण ||३५|| ताखुज्जे ! वेसाणं, चिटुइ अम्हेहिं सह महा वेरं । पत्थंति ताउ अत्थं, सो पुण नो अम्ह पासम्मि ||३६|| तं सोउं सा खुज्जा, जंपइ चाडू सुपयडमइविहवा । सुवियारावि हू तुब्भे, किमेवमवियारियं भणह ||३७|| सिरिखंडेरंडाणं, कटुं पत्तं तमालतालाणं । तह रासहिसुरहीणं, खीरं परमंतरं गरुयं ॥ ३८॥ ता वेसा नामस्स वि, मा भायसु सयलगुणगणनिहाण ! । सामिणि मे, सगुणागुणअंतरं मुणसु ||३९|| तो तत्थागमणेगं, मन्नेयव्वा तए अहं अज्ज । इय चाडुए भणतो, पडिया पाएस से खुज्जा ||४०|| कुमरेण कलानिउणेण, ठाणयं जाणिऊण सा पिट्ठे । मुट्ठिपहारेण हया, खुज्जतावणयणकण ॥ ४१ ॥ तो संजाया सरला, सा उत्तारियगुण व्व धणुलट्ठी । हिययम्मि तदुवयारं, तदुवयारं तं च करे धरिय नेइ हिं ॥ ४२ ॥ दट्टूण देवदत्ता, तं वामणं पि असमलायन्नं । हरिसवसुप्फुल्लमुही, लहु दावइ आसणं तस्स ||४३|| अह सो तत्थ निसन्नो, तंबोलं देइ से सहत्थेण । खुज्जत्तहरणवत्तं, दासी तीसे पुरो कहइ || ४४ ॥ सो सविसेसं गणिया, तइ सकलाकोसलेण हरियमणा । तव्वयणामयपाणं, कुव्वंती चिट्टए जाव ॥ ४५॥
For Private & Personal Use Only
Jain Education International 2010_02
5
10
15
20
25
www.jainelibrary.org