________________
षष्ठं धर्मदानयोग्यद्वारम्
१३५ जो गयणभूमिभंडो-यरम्मि जुन्हादही य महणेण । पुन्निमगो अलिणीए, मक्खणपिंडु व्व निम्मविओ" ॥१२९॥ तत्तो गमणणुकूलं, वेलं कलिऊण पल्लिनाहेण । सुत्ता त्ति मन्नमाणेण, बोहिया ते गुरुसरेण ॥१३०॥ दुतिवारं वुत्ता वि हु , न जाव थेवं पि दिति पडिवयणं । 5 ताव समीवे होऊण, तेण अवलोइया सव्वे ॥१३१॥ "अह विगयजीविए ते, सव्वे सण चिंतियं तेण । अमुणियनामफलाणं, उवभोगफलं अहो एयं ॥१३२॥ अहमवि एयमवत्थं, इमाइ भुत्तुं फलाइँ वच्चंतो । जइ निक्कारणवच्छल-मुणिवइनियमो न मे हुँतो ॥१३३॥ 10 ते गुरुणो गुणनिहिणो, नाणवईवा जयंतु जा जीवं । जेहि नियमप्पयाण-च्छलेण मह जीवियं दिन्नं ॥१३४॥ इय सुचिरं गुरुमुववूहिऊण, अच्चंतसोगविहुरो सो । तप्पहरणाइउवगरण-मेगठाणम्मि ठविऊण ॥१३५॥ चिंतह नियपल्लीए , पव्वं भमिऊण परियणसमेओ । कह संपइ एगागी, तत्थ वि मुयसव्वपरिवारो ॥१३६॥ दंसिस्सामि मुहमहं, लोगाणं पयडमेव वच्चंतो । इय चिंतिऊण चलिओ, संजाए अद्धरत्तम्मि" ॥१३७॥ अह सिग्घं चिय पत्तो, नियगेहे हत्थगहियकरवालो । केणावि अनज्जतो, सिज्जाभवणे पविट्ठो य ॥१३८॥ पिच्छइ य पज्जलंत-प्पईवपसरंतकंतिपडलम्मि । सिज्झाए नियभज्जं, पुरिसेण समं सुहपसुत्तं ॥१३९॥ तत्तो भालयलसमुल्लसंत-रंगंततिवलिविगरालो । दंतग्गभागनिहुँर-दछुट्टो गाढकोवेण ॥१४०॥
25 विप्फारियफारारुण-नयणुब्भडकंतिपडलपल्लवियं । आयड्डिऊण खग्गं, चिंतेउमिमं समाढत्तो ॥१४१॥
15
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org