________________
१३४
श्रीधर्मविधिप्रकरणम् फारफलभारभज्जिर-साहासयसंकुलो महासाही । किंपागनामधेयो, दिट्ठो अच्चंततुढेहिं ॥११६॥ गहियाइ जहिच्छाए , तत्तो परिपागपेसलफलाई । उवणीयाणि य सिरिवंक-चूलिणो विणयपणएहिं ॥११७।। भणियं च तेणं हंहो, फलाणि एयाणि किमभिहाणाणि । दीसंतसुंदराई, न कया वि हु दिट्ठपुव्वाइं ॥११८॥ भणियं च तेहिँ सामिय ! न याणिमो किं पि नाम एयाण । नवरं पागवसेणं, अणुमन्नामो रसं पवरं ॥११९॥ पल्लीवइणा वुत्तं, जइ अमयसमाइँ हुंति एयाइं । तहवि न भुंजामि, अहं फलाइँ अन्नायनामाइं ॥१२०॥ ततो तव्वेलं चिय, परियणपुरिसेहिँ छुहकिलंतेहिं । आसाइयाइ ताई, महुररसं वन्नमाणेहिं ॥१२१॥ महुमहुरेसुं तेसु य, विसएसु व परिणयम्मि विरसेसु । भुज्जंतेसु फलेसुं, विसवसओ चेयणा नट्ठा ॥१२२।। "अह पमिलाणच्छिजुया, अंतु च्चिय मुज्झमाणनीसासा । निद्दाइउं पवत्ता, सुहसिज्जाए पसुत्त व्व ॥१२३।। अह तज्जीवं घित्तुं , चोरी इव दिणयरो गओ अत्थं । तग्गमणं पिव पक्खीहिँ, पिसुणियं वाउलरवेण ॥१२४॥ कुणमाणो जियलोयं, कुंकुमरसरंजियं व सव्वत्तो । कयचक्कवायविहुरो, संज्झाराओ पवित्थरिओ ॥१२५।। मउलंतकमलखंडं, मुत्तुं भसला वयंति कुमुएसुं । अहवा मलिणसहावा, आवइपडियं विमुंचंति ॥१२६॥ गवलगुलियासमप्पह-पडपच्छाइयतणु व्व पंसुलिया । अलिउलसामलवन्ना, वित्थरिया तिमिररिंछोली ॥१२७॥ अह नयणामयकुंडं, रयणीरमणीविलासआयंसो। धवलंतो भुवणयलं, उदिओ चंदो मयणबंधू ॥१२८॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org