________________
३३१
10
अष्टमं सद्धर्मफलद्वारम्
जइ वि तए पावं चिय, विहियं पावे तहावि जिणधम्मं । सम्मं तुमं पवज्जसु , पावमलक्खालणजलोहं ॥९७९।। मुद्धे ! सो मिठो हं, जो किर माराविओ तहा(या) तुमए । जिणधम्मपभावाओ, देवो जाओ ममं पिक्ख ॥९८०॥ इत्तो हं जिणधम्मं, पालिस्सामि त्ति विहियनिब्धा । सा साहुणीसगासे, नेउं पव्वाविया तेण" ॥९८१॥ ता पसिऊण तुमं प(पि)हु !, पवत्तगे वारगे य दिटुंते । अम्हारिसाण जुग्गे, मुत्तुं भुंजसु विसयसुक्खं" ॥९८२।। "जंपइ जंबूनामो, कंते ! किं विज्जुमालिखयरु व्व । चिट्ठामि रागगहिलो, अहं पि निसुणेसु तच्चरियं ॥९८३॥ अत्थि इह भरहखित्ते, वेयड्ढो नाम पव्वओ तुंगो । भरहद्धेहिं दोहिं, पक्खेहि व परिगओ पक्खी ॥९८४॥ तत्थ त्थि गयणवल्लह-पुरमुत्तरसेणिभूसणं परमं । जं वल्लहममराण वि, विविहेहिं कोउगसएहिं ॥९८५।। तत्थ दुवे विज्जाहर-तणया तरुणा सहोयरा सरिसा । संजाया नामेहिं, मेघरहो विज्जुमाली य ॥९८६॥ अन्नुन्नमन्नया ते, भणंति विज्जं पसाहिउं जामो । भूगोयराण पासे, जं सा तत्थेव सिज्झेही ॥९८७॥ विज्जासिद्धिविही पुण, एसो अइनीयकुलसमुब्भूयं । कन्नं विवाहिऊणं, रहिज्ज बंभेण जा वरिसं ॥९८८।। अह ते अणुजाणाविय, पियरे सयणे य दोइ पीइपरा । भरहस्स दाहिणद्धे, वसंतपुरपट्टणं पत्ता ॥९८९॥ चंडालारिहवेसं, काउं चंडालपाडए गंतुं । चंडालाणं सेवं , कुणंति ते दो वि धीधणिणो ॥९९०॥
20
१. भूगोयरा-चण्डालाः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org