SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ अष्टमं सद्धर्मफलद्वारम् एगो य वायसो अह, अच्वंतं मंसभक्खणासत्तो । तत्थुपन्नु व्व किमी, रहिओ तदवाणज्झे वि ॥७४५ ॥ तो सारं भक्तो, सो हत्थिकलेवरस्स तस्संतो । अहियाहियं पविट्ठो, घुणु व्व कट्ठस्स मज्झम्मि ||७४६ || परकायम्मि पवेसं, कुव्वतो निसरत्तो वि । सो वयसो अउव्वो, जोगविऊ तत्थ संजाओ ||७४७|| लूय व्व तस्स कारिणो, भक्खंतो आमिसं अविग्धेणं । जाओ अइमज्झगओ, न मुणइ पुव्वापरविभागं ॥ ७४८ ॥ दिणयरकिरणक्कंतस्स, हत्थिकायस्स तस्स संकुचियं । गिम्हे अवाणरंधं, विमुक्कवट्टं जहापुव्वं ॥ ७४९ ॥ अह संकुचियावाणे, सो काओ करिकलेवरे तम्मि । रहिओ तहेव अहिरिव, बद्धदुवारे करंडम्मि ॥७५० ।। तो करिकलेवरं तं वरिसाए गिरिनईपवाहेण । कड्डियतरंगहत्थेहि, पावियं नम्मयातीरं ॥७५१॥ तं पवहणमिव कुंजर-कलेवरं नम्मयाइ पूरेण । जलजंतूण उवायण - मिव नीयं जलहिमज्झम्मि || ७५२ || तत्तो कलेवराओ, पविसंतजलेण भिज्जमाणाओ । बीयाओ अंकुरो इव वायसो ज्झत्ति नीहरिओ ॥ ७५३॥ तस्संतरदीवस्स व, कुंजरकायस्स उवरि उवविट्ठो । सो काओ सव्वत्तो, दिसाण अवलोयणं कुणइ ॥७५४॥ अह सो पुरओ पच्छा, पासेसु य नीरमेव पिक्खित्ता । चितइ वच्चिस्से हं, उड्डित्ता तीरमेयस्स ॥७५५॥ उड्डय उड्डय अंतं, सो जलहिजलस्स नेव पावे । निव्विन्नो य नीसीयइ, पुणो पुणो तम्मि करिका ॥७५६॥ करिकाओ वि हु बहुयं, सो मगराईहि अक्कमिज्जंतो । बुड्डो जलनिहिमज्झे, बेडा इव भारअक्कंता ||७५७।। Jain Education International 2010_02 For Private & Personal Use Only ३१३ 5 10 15 20 25 www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy