________________
10
अष्टमं सद्धर्मफलद्वारम्
२९१ ता अम्ह कुमारीणं, तुज्झ पसाएण होउ एस वरो । पुत्तो जंबुकुमारो, दक्खसुयाणं च निसिनाहो ॥४५९॥ हरिसेण रिसहदत्तो, पडिवज्जइ तक्खणेण तव्वयणं । सयमवि पुत्तविवाहे, समुज्जुओ तेहि भणिओ य ॥४६०॥ मयणोवमस्स अम्हे, दिन्नाउ वरस्स जंबनामस्स । इय नाउं कन्नाओ, धन्नं मन्नंति अप्पाणं ॥४६१॥ इत्थंतरम्मि भवियण-कमलायरबोहणिक्कदिणनाहो । तत्थेव समागंतुं , सुहम्मसामी समोसरिओ ॥४६२।। अह सिरिसुहम्मगणहर-समागमस्सवणअमयसंत(सि)त्तो । कंदु व्व जंबुकुमरो परूढपुलयंकुरो जाओ ॥४६३॥ तो तव्वंदणहेउं, जंबूकुमरो झडित्ति संचलिओ । पत्तो य पवणवेगं, रहमारुहिऊण तं ठाणं ॥४६४॥ पणमिय सुहम्मसामि, अमयसमं सुणइ देसणं तत्थ । तस्स वयणाउ जायं, भववेरग्गं खणेणं च ॥४६५॥ तो नमिऊण सुहम्मं, पुरट्ठिओ विन्नवेइ सो कुमरो । भयवं ! पव्वज्जमहं, गिहिस्सं भवभओव्विग्गो ॥४६६॥ आपुच्छिऊण पियरे, वयहेउं जाव एमि अहमित्थ । ता भयवं ठायव्वं , तुब्भेहिं ममोवयारट्ठा ॥४६७॥ अह सिरिसुहम्मपहुणा, तह त्ति पडिवज्जिए पणमिऊण । आरुहिय रहं जंबू , नयरदुवारम्मि संपत्तो ॥४६८।। तइया तप्पुरदारं , तह करितुरयाइसंकुलं जायं । जह पडियस्स तिलस्स वि, न हवइ भूमीइ सह जोगो ॥४६९।। चिंतइ य जंबुसामी, जइ पुरदारं इमं पडिक्खंतो । चिट्ठामि पविसणत्थं, तो कालाइक्कमो हवइ ॥४७०।। तम्हा पविसामि अहं, अवरदुवारेण पिल्लिऊण रहं । वरमुच्छुयस्स अन्नो, पंथा न पुणो पडिक्खलणं ॥४७१।।
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org