________________
२९०
10
श्रीधर्मविधिप्रकरणम् तं सुयमुच्छंगत्थं, उल्लावंताइँ रत्तिदियह पि । हरिसभरवाउलाई, जायाइं ताइँ पियराइं ॥४४६॥ तेसिं च जंबुकुमरो, उच्छंगसिरीविभूसणं परमं । वच्चइ कमेण वुड्ढेि, पियराण मणोरहो मुत्तो ॥४४७।। सयलकलाकुलभवणे, संपत्तो जुव्वणम्मि सो जाओ। पाणिग्गहणमहूसव-जुग्गो अइउग्गसोहग्गो ॥४४८।। इत्तो य समुद्दप्पिय-समुद्दसागरकुबेरदत्तभिहा । तत्थेव पुरे चउरो, इब्भा चिटुंति धणयाभा ॥४४९॥ तेसिं रइरूवाओ, पियाउ पउमावई कणयमाला । विणयस्सिरी धणयसिरी, नामेहिं जहक्कममिमाओ ॥४५०॥ अह कुच्छिसु एयाणं, ताओ देवीउ विज्जुमालिस्स । चविउं उप्पन्नाओ, पुत्तीउ इमेहिं नामेहि ॥४५१॥ समुद्दसिरी पउमसिरी, य पउमसेणा तहा कणयसेणा । चउरो वि पुव्वजम्मिय-रूवाओ इव मुणिज्जति ॥४५२॥ अवरे य तत्थ चउरो, कुबेरसेणो य समणदत्तो य । वसुसेणो वसुपालिय-नामो तेसिं च भज्जाओ ॥४५३॥ कणयवई सिरिसेणा, वीरमई तह हवेइ जयसेणा । एसिं कुच्छिविभूसण-मिमाउ कन्नाउ चत्तारि ॥४५४।। नहसेणा कणयसिरी, कमलवई जयसिरी य चउरो वि । नियपियरवल्लहाओ, परुप्परं पियसहीओ य ॥४५५॥ अन्नदिणे ऐसिं, अट्ठण्ह वि कन्नयाण पियरेहिं । जंबूकुमारजणओ, सविणयमब्भत्थिओ एवं ॥४५६॥ चिटुंति अट्ठ अम्हं, विमलकलाजलहिपारपत्ताओ । अच्छरसमरूवाओ, कन्नाओ सुगुणपुन्नाओ ॥४५७॥ ताओ विवाहमंगल-जुग्गाओ पत्तजुव्वणत्तेण । जंबुकुमारं च वरं, पिक्खामो तासि अणुरूवं ॥४५८।।
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org