________________
२२७
सप्तमं धर्मभेदद्वारम्
अह अन्नया पयट्टो, पाउसकालो महानरिंदु व्व । गज्जंतसजलजलहररवेण उग्घुट्ठजयसद्दो ॥१०७।। तो अज्जविजयसंभूयसूरीणं पणमिऊण विणएण । मुणिणो जहसत्तीए, गिण्हंति अभिग्गहे एवं ॥१०८।। "इक्को पभणइ भयवं!, काउस्सग्गेण सीहगुहदारे । चउमासमसणरहिओ, चिट्ठिस्सं एस मे नियमो ॥१०९॥ अन्नो पण दिट्टीविस-विसहरबिलदारविहियउस्सग्गो । कयभत्तपरिच्चाओ, चाउम्मासं गमिस्सामि ॥११०।। तइओऽवि भणइ भयवं !, चउमासं जाव भत्तचाएणं । कूवयमंडुक्कासण-ठिओ करिस्सामि उस्सग्गं ॥१११॥ तो जुग्गत्तं नाउं, गुरूहिँ जा तेऽणुमन्निया मुणिणो । तो थूलभद्दसाहूऽवि, पणमिउं जंपए एवं ॥११२॥ जा पुव्वपरिचिया मे, उक्कोसा तीइ चित्तसालाए । अणुदियहं भुंजिस्सं, आहारं छव्विगइसारं ॥११३।। परिहरियतवविसेसो, चउमासं जाव तत्थ ठाइस्सं । एसो अभिग्गहो मे, हवेउ तुम्हप्पसायाओ ॥११४॥ तो सुयउवओगेणं, निव्वाहं तस्स सुंदरं नाउं । सिरअज्जविजयगुरुणा, तहेव अणुमन्निओ सोऽवि" ॥११५।। अह ते तिन्नि वि मुणिणो, वच्चंति अभिग्गहाण ठाणेसु । तो सिंहसप्पअरघट्टिए वि दुढे पबोर्हिति ॥११६॥ अह थूलभद्दमुणिवर-सिंहो सिंहु व्व दुद्धरिसतेओ । उक्कोसागेहगुहा-दुवारदेसम्मि संपत्तो ॥११७॥ तं आयंतं दटुं , उक्कोसा सहरिसं विचितेइ । नूणं पत्तो एसो , वयभग्गो भोगलुद्धो य ॥११८।। तत्तो अब्भुढेउं, जोडियकरसंपुडा भणइ कोसा । तुम्हाण सागयं होउं, नाह ! आइससु करणिज्जं ॥११९॥
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org