________________
5
10
15
20
25
२२६
Jain Education International 2010_02
श्रीधर्मविधिप्रकरणम्
सगडालमंतिणो मरणओऽवि, सो वररुई वि निच्चं पि । वच्चइ निवअत्थाणे, गुणि त्ति जाओ य गोरव्वो ॥९४॥ अन्नदिणे नंदनिवो, मंतिगुणे सुमरिऊण अप्पहिए । सिरियसचिवं सभाए, जंपेइ सगग्गयगिराए ॥९५॥ वच्छ ! सगडालमंति, अणेगगुणमंदिरं सुमरिऊण । भिज्जे मज्झ हिययं, जलभरियं आमभंडं व ॥ ९६ ॥ मह अणुरत्तो भत्तो, स विवन्नो मह अउन्नउदएणं । तेण विणा अत्थाणं, एयं सुन्नं व मन्नेमि ॥९७॥ सिरिओ जंपइ सामिय !, किं कुणिमो सव्वमेव एएण । पावेणं वररुइणा, निम्मवियं मज्जपिबगेणं ॥९८॥ किं सच्चमेस मज्जं, पियइ त्ति निवेण जंपिओ सरिओ । पण सामिय ! कल्ले, तुह दंसिस्सामि इत्थेव ॥९९॥ तो बीयदि सिरिओ, नियपुरिसं सिक्खिऊण निवपुरओ । अत्थाण निविद्वाणं, अप्पावर पउममिक्किक्कं ॥ १०० ॥ वररुइणो पुण अप्पइ, मयणहलरसेण भावियं परमं । ता निवपमुहा वन्नंति, सिंघिउं ताइँ पउमाई ॥ १०१ ॥ अह वररुई वि पउमं, सिंघेउं जाव धरइ नासग्गे । मयणहलगंधओ ता, उव्वमिया चंदहाससुरा ॥ १०२ ॥ धी एस माहणो वि हु, पावो मज्जं पि पियइ इच्चाई | अक्कोसिओ जणेणं, सो अत्थाणाउ नीहरिओ ॥ १०३ ॥ तो गंतुं पच्छित्तं, पमग्गिया तेण माहणा बिंति । सुरपाणपावहरणं, पियसु तुमं ताविडं तउयं ॥ १०४॥ अह ताविऊण मूसाइ, वररुई तत्थ पियइ तं तउयं । तह मुच्च पाणेहिं, दाहभयाउ व्व तक्कालं ॥१०५॥ अह थूलभद्दसाहू, पासे सिरिअज्जविजयसूरीणं । पव्वज्जं पालंतो, जाओ सिद्धंतविहिकुसलो ॥१०६||
For Private & Personal Use Only
www.jainelibrary.org