________________
5
10
15
20
25
२३४
Jain Education International 2010_02
दुद्धं व नउलगंधेण, विणस्सए परमजोगिणोऽवि मणं । रमणीसंसग्गेणं, मुत्तूणं तस्स इक्कस्स ॥१९८॥ आहारो निच्चं पि हु, सरसो वासो य चित्तसालाए । पासे अहं च एवं, भिज्जइ नणु लोहघडिओऽवि ॥९९९॥ अखलियमइट्ठकंदप्प-मद्दणे लद्धजयपडायस्स । तिक्कालं चिय इणमो नमो नमो थूलभद्दस्स" ॥ २००॥
"
श्रीधर्मविधिप्रकरणम्
इय जातं उक्कोसा, पसंसए अंतरंगभत्तीए ।
ता विम्हइओ रहिओ, पुच्छर को थूलभद्दमुणी ? ॥ २०९ ॥ सा भणइ नंदनरवर - सचिवो सगडालनामओ तस्स । एस ओ नवअप्पिय - मुद्दं परिचय पव्वइओ || २०२ || इच्चाइ तस्स चरियं, सवित्थरं निसुणिऊण रहियनरो । मुणिगुणभावियहियओ, जोडियकरसंपुडो भणइ ॥ २०३ ॥ सो धण्णो तस्स नमो, दासोऽहं तस्स थूलभद्दस्स । अद्धच्छपिच्छरीहिं, न मोहिओ जो मणागं पि ॥ २०४ ॥ अह तीए तं रहियं, संविग्गं जाणिऊण धम्मका । तह कहिया जह जाओ, जिणधम्मे निच्चलो एसो ॥ २०५ ॥ जिणधम्मरयस्स तओ, तस्स य सव्वोऽवि नियमगहणाई । नियवुत्तंतो कहिओ, तं सोउं भणइ रहिओऽवि ॥ २०६॥ सुंदरि ! उद्धरिओऽहं भवंधकूवम्मि निवडिओ तुमए । ता गिहिस्सामि वयं, नियनियमं पालसु तुमं पि ॥२०७॥ अह सुगुरुपायमूले, सो रहिओ गिण्हिऊण पव्वज्जं । विहरइ जहाविहीए, जिणधम्मं कुणइ वेसा वि ॥२०८॥ सिरिअज्जविजयसूरीऽवि, निक्कलंकं करितु सामन्नं । मरिउं च समाहीए, संपत्तो देवलोगम्मि ॥ २०९॥ भयवं पि थूलभद्दो, परिपालइ दसविहं समणधम्मं । अह अन्नया य जाओ, बारसवरिसो दुक्कालो ॥ २१० ॥
For Private & Personal Use Only
www.jainelibrary.org