________________
१७९
5
10
सप्तमं धर्मभेदद्वारम्
जइ पावेमि न एयं, कन्नं संजीवर्णि व कहवि अहं । ता मयणसप्पदट्ठस्स, मज्झ मरणं चिय हवेइ ॥११॥ इय चिंतंतो एसो, तं संठविऊण हिययपडयम्मि । कहमवि गिहम्मि गंतुं , लग्गो देवि व सुमरेउं ॥१२॥ अह सो तह चिटुंतो, पयंपिओ तुल्लपियवयस्सेहिं । किं मित्त ! अज्ज एवं, दीससि अवमाणिउ व्व तुमं ॥१३॥ किं का वि तुज्झ कत्थ वि, पीडा केणावि कोविओ किं वा । अम्हाण सहे ! साहसु , नियहिययाओऽवि अहियाण ॥१४॥ अह स भणइ भो मित्ता ! दिट्ठा जिणदत्तसिट्ठिणो धूया । अज्ज मए ता रहियं, महहिययं तीइ पासम्मि ॥१५॥ इत्तु च्चिय सन्नोऽहं, एसो चिट्ठामि कज्जवामूढो । जइ सच्चं पियमित्ता, ता मह तं मग्गह निमित्तं ॥१६।। अह ते तं पडिवज्जिय, पत्ता जिणदत्तसिट्ठिणो भवणे । उचियपडिवत्तिपुव्वं, तेण वि सम्माणिउं भणिया ॥१७।। साहेह मज्झ तुब्भे, किमज्ज आगमणकारणं इत्थ ? । तो तेसिं मज्झाओ, एगो सिद्धि भणइ एवं ॥१८॥ पुत्तं तुज्झ सुभदं , अणुवमरूवाइएहि अइभदं । मग्गेइ बुद्धदासो, नीसेसगुणाण आवासो ॥१९॥ रइमयणाण व तत्तो, तेसिं दुहं पि संगमो जुत्तो । हवइ वहूवरजोगो, अणुरूवो जमिह पुन्नेहिं ॥२०॥ अह जंपइ जिणदत्तो, तुब्भे निसुणेह चिट्ठइ समाणं । जाइकुलरूवजोव्वणविहवाईयं समग्गं पि ॥२१॥ नवरं रयणिदिणाण व, एयाण विभिन्नधम्मियत्तणओ । न हवइ जोगो तम्हा, कह पुत्तिं देमि एयस्स ? ॥२२॥ तो तेहि समागंतुं , सव्वं पि निरूवियं इमं तस्स । सोऽवि हु तं सोऊणं, उवायमेयं विचितेइ ॥२३॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org