SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १७८ जे अकलंक सीलं, धरंति तियलोयजणियजयघोसं । ते हुंति निवाईण वि, नमसणिज्जा सुभद्द व्व ॥३७॥ व्याख्या - ये भव्या अकलङ्कं विशुद्धशीलं धरन्ति - बिभ्रति, किम्भूतम् ? - त्रैलोक्यजनितजयघोषं ते नृपादीनामपि नमस्यनीया - वन्दनीया भवन्ति सुभद्रेव ॥३७॥ तत्सम्बन्धश्चायम् - Jain Education International 2010_02 श्रीधर्मविधिप्रकरणम् उल्लसिरसूरराया, चउदारा वप्पवेइयाकलिया । जंबुद्दीवठि इव इहत्थि चंपाभिहा नयरी ॥१॥ तत्थ निवो जियसत्तू संतेसु वि रिउभडेसु जस्स रणे । इक्कं चिय जयलच्छि मत्तूण न सम्मुहो अन्न ||२|| तत्थ य जिणदत्ताभिह-सिट्ठी अकसाइए वि जस्स मणे । कोऽवि अउव्वो रंगो, आजम्मं जिणमए जाओ ||३|| तस्स गिहसारभूया, सया वि कयदेवसुगुरुपयपूया । जिणवयणधरणिरूवा, आसि सुभद्दाभिहा धूया ||४|| अन्नो य तत्थ सिट्ठी, निवसइ धणउ व्व बहुधणसमिद्धो । जो बुद्धधम्मनिरओ, मग्गइ अन्नं न सुमिणे वि ॥५॥ पुत्तो य तस्स इक्को, बुद्धीए विहियसुरगुरुवियक्को ! । नामेण बुद्धदासो, रूवेणं मयणसंकासो ||६|| अन्नदि सो कत्थ वि, वच्चंतो तं निरक्खइ सुभद्द । उच्चगवक्खे देवि व, आगयं पुरिसिरिं दद्धुं ||७|| सो तं अदिट्ठपुव्वं, निर्हि व अधणो निरिक्खिर सहसा । चित्तालिहिउ व्व ठिओ, तत्थेव तदिक्कदिन्नमणो ॥८॥ चिंतइ य रइविमुक्को, पंचसरो महुमहो वि असिरीओ । सक्को व सचीरहिओ, एयाइ इहं वसंतीए || ९ || नू पावई विहुवे संढो अंधलो य वुड्डो वा । जं निम्मिऊण एसा, नो धरिया अप्पणो पासे ॥१०॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy