________________
5
10
15
20
25
१७८
जे अकलंक सीलं, धरंति तियलोयजणियजयघोसं । ते हुंति निवाईण वि, नमसणिज्जा सुभद्द व्व ॥३७॥
व्याख्या - ये भव्या अकलङ्कं विशुद्धशीलं धरन्ति - बिभ्रति, किम्भूतम् ? - त्रैलोक्यजनितजयघोषं ते नृपादीनामपि नमस्यनीया - वन्दनीया भवन्ति सुभद्रेव
॥३७॥ तत्सम्बन्धश्चायम् -
Jain Education International 2010_02
श्रीधर्मविधिप्रकरणम्
उल्लसिरसूरराया, चउदारा वप्पवेइयाकलिया । जंबुद्दीवठि इव इहत्थि चंपाभिहा नयरी ॥१॥
तत्थ निवो जियसत्तू संतेसु वि रिउभडेसु जस्स रणे । इक्कं चिय जयलच्छि मत्तूण न सम्मुहो अन्न ||२|| तत्थ य जिणदत्ताभिह-सिट्ठी अकसाइए वि जस्स मणे । कोऽवि अउव्वो रंगो, आजम्मं जिणमए जाओ ||३|| तस्स गिहसारभूया, सया वि कयदेवसुगुरुपयपूया । जिणवयणधरणिरूवा, आसि सुभद्दाभिहा धूया ||४|| अन्नो य तत्थ सिट्ठी, निवसइ धणउ व्व बहुधणसमिद्धो । जो बुद्धधम्मनिरओ, मग्गइ अन्नं न सुमिणे वि ॥५॥ पुत्तो य तस्स इक्को, बुद्धीए विहियसुरगुरुवियक्को ! । नामेण बुद्धदासो, रूवेणं मयणसंकासो ||६|| अन्नदि सो कत्थ वि, वच्चंतो तं निरक्खइ सुभद्द । उच्चगवक्खे देवि व, आगयं पुरिसिरिं दद्धुं ||७|| सो तं अदिट्ठपुव्वं, निर्हि व अधणो निरिक्खिर सहसा । चित्तालिहिउ व्व ठिओ, तत्थेव तदिक्कदिन्नमणो ॥८॥ चिंतइ य रइविमुक्को, पंचसरो महुमहो वि असिरीओ । सक्को व सचीरहिओ, एयाइ इहं वसंतीए || ९ || नू पावई विहुवे संढो अंधलो य वुड्डो वा । जं निम्मिऊण एसा, नो धरिया अप्पणो पासे ॥१०॥
For Private & Personal Use Only
www.jainelibrary.org