SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सप्तमं धर्मभेदद्वारम् अह सो निवत्थाणं, पत्तो सम्माणिऊण भवइणा । भणिओ भो ! नियभगिणि, मह जच्छसु जेण परिणेमि ॥२९३॥ कइया वि मज्झ भगिणीं, निरिक्खिउं ताव कोऽवि न वलेइ । ना निसि निव एव हि छलेण पत्तो मए सद्धि ॥ २९४ ॥ इय चिंतिऊण दक्खो, जंपइ किं देव ! मग्गए एयं । भइणी न केवलं सा, मह सव्वस्सं पि तुह चेव ॥ २९५ ॥ तत्तोसा तइयच्चिय, मंडियभगिणी निवेण परिणीया । अइवल्लहा य जाया, जीवियदाणोवयारेण ॥ २९६ ॥ अह मंडियं अमच्चं, ठविउं कज्जेसु तद्भणं कमसो । आगरिसइ नरनाहो, सरवरनीरं दिणयरु व्व ॥२९७॥ अह पुच्छर तब्भगिणि, राया तुह भाउणो गिहे देवि ! । अज्ज वि कित्तियदव्वं, ता जंपइ निहिययं सा वि ॥ २९८ ॥ तो तं मंडियचोरं, निवो विडंबित्तु निग्गहावेइ । जं नयनिउणनिवाणं, चिरावि वीसरइ न मज्जायं ॥ २९९ ॥ तो निक्कटयरज्जं, निरपायं धम्मनीइणा सिट्ठि | पालेइ मूलदेवो, जहा सुरिंदो सुरपुरम् ||३०० || तत्तो सो कालेणं, दाणाइगिहत्थधम्ममायरिडं । मरिऊण समाहीए, संपत्तो देवलोम्मि ||३०१ ॥ विशुद्धदानातिशयेन चित्र - मस्मिन् भवेऽप्याप्तचरादवाप । सर्वार्थसिद्धिं किल मूलदेवस्तद्दानधर्मे प्रयतेत भव्य ! ||३०२॥ इत्युक्तं धर्म्मभेदाख्य-सप्तमद्वारमध्यगं । विशुद्धदानमाहात्म्यं मूलदेवचरित्रतः ॥ १ ॥ इतः पूर्वं समुद्दिष्टशीलस्य फलदर्शिनीम् । दृष्टान्तशालिनीमेनां, गाथामित्याह सूत्रकृत् ॥२॥ Jain Education International 2010_02 १७७ For Private & Personal Use Only Сл 5 10 15 20 25 www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy