________________
२०९
10
सप्तमं धर्मभेदद्वारम्
अह तं निरिक्खिऊणं, चित्तालिहियं व निच्चलं मित्ता । जंपंति धरिय बाहुमि, किं सहे ! झायसि मणम्मि ? ॥१७॥ सो पुण तब्भणियाइं, वयणाई सुणइ नेव बहिरु व्व । मूठ व्व न वा किंचि वि, तेसिं पच्चुत्तरं देइ ॥१८॥ लज्जं कलमज्जायं, अवकित्तिभयं च लंघिउं अह सो । तीइ नडीए लीणो, करेइ एयं मणो सहसा ॥१९॥ एयं चिय पउमच्छि, नडीमहं कहवि परिणइस्सामि । नो वा पविसिय जलणम्मि, जीवियं परिचइस्सामि ॥२०॥ मित्तेहिँ आउलेहि, अह कहमवि सो गिहम्मि आणीओ । तत्थ वि तहेव चिट्ठइ, चिंतासंतत्तसव्वंगो ॥२१॥ तत्तो तप्पियरेहि, विसंतुलं तं तहा निरिक्खेउं । पुट्ठा तस्स वयस्सा, संभमो भो किमेयंति ।।२२।। मित्तेहिँ वि सो पुट्ठो, निब्बंधाओ मणोगयं आह । तं आयन्निय जणओ, संजाओ वज्जपहउ व्व ॥२३॥ अह आगंतूण सयं, स भणइ किं रे विचिंतियं तुमए । चंडालजलं अइसीयलं पि, किं इच्छए विप्पो ? ॥२४॥ किं रूवगुणवईओ, न संति दुप्पुत्त ! इब्भपुत्तीओ। आलवणस्स वि अणरिह-मिमं नडिं जमभिवंछेसि ॥२५॥ अह आह इलापुत्तो, ताय ! वियाणे अहं पि अत्थमिमं । किं तु पयट्टेइ ममं, कामो वामो हढेणेव ॥२६॥ किच्चाकिच्चं गरुयावि, ताय ! न मुणंति मयणगहगहिया । ता इइ जाणंतावि हु , तुब्भे मं एवमाइसह ॥२७।। तो सिट्ठी अचिकिच्छं, तं नाऊणं उविक्खिऊण गओ । कुधिओ उविक्खिणीया, इय सत्थपयं सुमरिऊण ॥२८॥ इत्तो य इलापुत्तो, पभणावइ ते नडे समित्तेहिं । कणएण वि तोलेडं, एयं मे कन्नयं देह ॥२९॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org