________________
२१०
10
श्रीधर्मविधिप्रकरणम् तेहि वि जंपियमेयं, धणेण बहुणा वि अम्ह नो कज्जं । किं विक्कयत्थमेसा, अम्हेहि नडी इहाणीया ॥३०॥ उवभुज्जंतं दव्वं, जाइ खयं अइबहुं पि कालेण । एसा पुण अम्हाणं, सया वि जंगमनिही अखओ ॥३१॥ जइ तस्स अत्थि नेहो, उवरिं एयाइ ता नडो होउ । अम्हाण मिलउ सोऽवि हु , तह सिक्खउ सिप्पविज्जाओ ॥३२॥ तो पुव्वभवसिणेहा, तीए अच्चंतरत्तहियओ सो । लज्जाजणाववायाइ, कारणे मुयइ दूरेण ॥३३॥ मिलइ य तेसिं तज्जाइउ व्व मूढो भमेइ तेहिँ समं । सिक्खेइ तओ सिग्धं, सो निउणं सिप्पविज्जं पि ॥३४॥ अह तं जपंति नडा, तुम इलापुत्त ! संपयं बहुयं । दव्वं उवज्जिऊणं, परिणसु एयं नडिं तुट्ठो ॥३५॥ अह सो तेसिं वयणं, मन्निय नडपेडएण परियरिओ । दव्योवज्जणकज्जे, पत्तो बिन्नायडपुरम्मि ॥३६॥ वइयरमेयं एयस्स, जाणिउं कोउगेण तत्थ निवो । तं आहविउं जंपइ, दंससु नियअवसरं मज्झ ॥३७॥ तो बीयदिणे पत्तो, नियसामग्गीजुओ इलापुत्तो । संतेउरो निवोऽवि हु , निरिक्खिउं नट्टमुवविट्ठो ॥३८॥ अह अब्भंलिहवंसो, नडेहि भूमीइ तत्थ निक्खणिओ । बद्धो य कीलएसुं , चउद्दिसि सुदिढदोरेहिं ॥३९॥ वंसस्स उवरि गरुयं, निवेसियं कट्ठफलयमेगं च । अंतेसु तस्स निहिया, लोहमया कीलया दो दो ॥४०॥ (वा)यंति तहा जुगवं, वाइत्ताई गुरुस्सरं तत्थ । नट्टनिरिक्खणहेउं, आहवणत्थं च लोयाणं ॥४१॥ तत्तो य इलापुत्तो, असिखेडयवुग्गपाणिओ संतो । सच्छिद्दपाउए पहिरिऊण तं वंसमारूढो ॥४२॥
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org