________________
पञ्चमं सद्धर्मदायकद्वारम्
इय सुच्चा पिट्ठगओ, स आगओ जाव सूरिणो दिट्ठा । ता मग्गिया य भत्तं, मुणीहिं से पत्थणा कहिया ॥२१॥ तत्तो सुयनाणाओ, गुरूहि नाऊण पवयणाधारो । एस भविस्सइ तम्हा, जुत्तो एयस्स उवयारो ॥२२॥ अह भणिओ सो दमगो, भद्दय ! जइ पव्वयासि ता देमो । तुज्झ जहिच्छाहारं, तेण वि तह त्ति पडिवन्नं ॥२३॥ तो दिक्खियअव्वत्तं, सामइयं तस्स सूरिणा दिन्नं । भुंजाविओ जहिच्छं, अइसुसिद्धिं च आहारं ||२४|| तेण य विसूइया से, जाया सो पालिओ य साहूहिं । चितेइ अहं धन्नो, जस्स ममं एरिसा सारा ॥२५॥ कत्थ अहं भिक्खयरो !, कत्थ इमे साहुणो बहुगुणड्ढा । मं पडियरंति तइ वि हु, अहह ! नमो सदयधम्मस्स ||२६|| एवं सो चिंतंतो, खीणत्तओ य आउकम्मस्स । उप्पन्नउग्गवेयण - वसेण रयणीइ मरिऊण ॥२७॥ अव्वत्तेणं सामा- इएण मज्झत्थभावणाए य । अंधयकुणालकुमरस्स, नंदणो सो समुप्पन्नो ॥२८॥
को सो कुणालकुमरो ?, कह वा नयणेहिँ अंधओ जाओ ? । एयं च पत्थुयत्थं, साहिज्जंतं निसामेह ॥२९॥
अत्थि इह जंबुद्दीवे, भारहवासम्म गुल्लए विसए । चणयग्गामो गामो, गोरसरम्मो सुकव्वं व ॥३०॥ तत्थ य चउवेयविऊ, सिक्खावागरणछंदकप्पड्ढो । जोइसनिरुत्तनिऊणो, पुराणवक्खाणविहिकुसलो ॥३१॥ मीमंसनापवित्थर- धम्मत्थवियारपारगो अहियं । चणाभिहो दियवरो, सावित्ती नाम से भज्जा ||३२|| सो य जिणधम्मनिरओ, थिरसम्मत्तो सुसाहुभत्तो य । तो तस्स गिहासन्ने, सुयसागरसूरिणो रहिया ||३३||
For Private & Personal Use Only
Jain Education International 2010_02
९५
5
10
15
20
25
www.jainelibrary.org