SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ___10 श्रीधर्मविधिप्रकरणम् अह तस्स भारियाए, उग्गयदाढो सुओ समुप्पन्नो । तो जणएणं सूरीण, साहिओ दाढवुत्तंतो ॥३४॥ तेहिं वि भणियं एसो, राया होहि त्ति चिंतए जणओ । हा ! कटुं महपुत्तो, रज्जाओ गमिस्सइ नरयं ॥३५।। ता रज्जरक्खणत्थं, घसियाओ सेलएण दाढाओ । पुणरवि गुरूण कहिए, भणियं न कयं तए लढें ॥३६॥ जओ-जं जेण पावियव्वं, सुहं च असुहं च जीवलोगम्मि । अन्नभवकम्मजणियं, तं को हु पणासिउं तर ॥३७॥ जं जेण जया जइया, अन्नम्मि भवे उवज्जियं कम्मं । तं तेण तया तइया, भुत्तव्वं नत्थि संदेहो ॥३८॥ धारिज्जइ इंतो सायरो वि, कल्लोलभिन्नकुलसेलो । न हु अन्नजम्मनियकम्म-निम्मिओ दिव्वपरिणामो ॥३९॥ जइवि तए घट्ठाओ, दाढाओ सुयस्स तह वि एएण । होयव्वमवस्सं चिय, बिंबंतरिएण राएण ॥४०॥ अह तस्स य चाणक्को, नाम कयं पुन्नबारसाहस्स । उम्मुक्कबालभावो, कमेण सो जुव्वणं पत्तो ॥४१॥ चउद्दस विज्जाट्ठाणाणि पाढिओ सयलबुद्धिगुणकलिओ । परिणाविओ य पिउणा, कुलसीलसमाणयं कन्नं ॥४२॥ कालेण विवन्नेसुं, पियरेसु महामुणि व्व चाणक्को । दव्वोवज्जणरहिओ, संतोसेणं गमइ कालं ॥४३॥ अन्नदिणे तब्भज्जा, भाउविवाहम्मि पिउगिहं पत्ता । वत्थविभूसणहीणा, मुत्ता दारिद्दरासि व्व ॥४४॥ तत्थ य तब्भयणीओ, ईसरघरपरिणियाओ पत्ताओ । वत्थालंकारेहिं, मुत्ताओ सुरवहू व्व ॥४५॥ अह ताओ पियरेहिं, सयणाईहिं च इड्ढिपत्ताओ । कुलदेवय व्व बहयं, सम्माणिज्जंति भत्तीए ॥४६।। 15 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy