________________
१७४
श्रीधर्मविधिप्रकरणम् तो देवदत्तगणियं, आहविउं दंसिओ इमो तीसे । तं पिक्खिऊण अयलो वि, विम्हिओ जंपइ किमेवं ॥२५४।। अह भणइ देवदत्ता, जाणसु तं मूलदेवमिह निवइं । जो आसि तए भणिओ, रक्खिज्ज ममं पि वसणम्मि ॥२५५॥ अवराहे वि महंते, धरिउं मुक्को सि जं एएण । अवयारुवयाररिणं, तं दिन्नं तुज्झ इह एवं ॥२५६॥ अयलो वि मलदेवं, तं जाणिय तक्खणं खमावेइ । चलणेसु निवडिऊणं, तं अवराहं पुरा विहियं ॥२५७॥ भणइ य उज्जेणीए , संपइ मह देव ! दावसु पवेसं । तो नियदूएण समं, तं पेसिय तह करावेइ ।।२५८।। अन्नदिणे अत्थाणे, आसीणं मूलदेवनरनाहं । चोरोवद्दवदुहिओ, नयरजणो विन्नवइ एवं ॥२५९॥ देव ! तुमम्मि वि नाहे, खित्तेसु व जणगिहेसु खत्ताई । निवडंति तहा नयरं , मुसिज्जए सामिरहिय व्व ॥२६०॥ तुह आरक्खा जाया, निप्पुन्ननरु व्व अहलववसाया । रत्तिंचर व्व चोरा, चरंति रतिं पि अग्गिज्झा ॥२६१॥ रन्ना भणियं संपइ, करेमि चोराण रक्खणोवायं । मा भीयह त्ति भणिउं, विसज्जिओ तो नयरलोओ ॥२६२।। अह आह आहवेळ, आरक्खे अक्खिवित्तु नरनाहो । मह नयररक्खगा वि हु , किं रे न य रक्खगा होह ॥२६३।। ते वि ह भणंति सामिय ! सुणसु तुमं एव इह चोरो । नवरं अणेगरूवो, सो दीसइ सिद्धविज्जु व्व ॥२६४॥ सो विविहोवाएहिं, धरिउं आरंभिओ वि अम्हेहिं । दणउ व्व रक्खसाणं, आगच्छइ कह वि नेव गहं ॥२६५॥ तो राया रयणीए , नीहरिओ अंधयारपडछन्नो । संचरिओ चोराणं, रहणट्ठाणेसु बहुएसु ॥२६६॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org