________________
१७५
सप्तमं धर्मभेदद्वारम्
अह भमणपरिस्संतो, पत्तो एगम्मि सुन्नदेवउले । सिंहु व्व धीरिमाए , णरसिंहो निब्भओ सुत्तो ॥२६७॥ पत्तो निसीहसमए, सो चोरो मंडियाभिहो तत्थ । गिण्हिय खणित्तमेगं, रक्खस इव कत्तियं हत्थे ॥२६८॥ को इत्थ भो पसुत्तु त्ति, जंपिरो नरवरं पयग्गेण । उट्ठवइ घट्टिऊणं, पाहरियं सुत्तमिव सामि ॥२६९॥ तं आगईइ चोरं, राया नाऊण उढिओ सिग्छ । तव्वीसासनिमित्तं, कप्पडिओ हं ति पभणेइ ॥२७०।। सो जंपइ भद्द ! तुमं, आगच्छसु सह मए नयरमज्झे । कप्पडुमु व्व अचिरा, हरेमि तुह जेण दारिदं ॥२७१॥ एवं हवउ त्ति निवो, भणिऊणं तस्स पिट्ठमणुलग्गो । सो वि हु कस्स वि धणिणो, गिहम्मि अखलियगइपत्तो ॥२७२।। तं निवई अमुणंतो, भटुं मच्चु व्व अप्पणो तत्थ । चोरो खत्तं खणिऊण, कड्डए गेहसव्वस्सं ॥२७३॥ अप्पाणमिव समप्पइ, तं बंधिय निवइणो वहणहेउं । तव्विलसियमुणणत्थं, सिरम्मि आरोवइ निवो वि ॥२७४॥ अह सो जिन्नारामे, दुवारमुग्घाडिऊण भूमिगिहे । पविसइ सह भूवइणा, वाहेण मिगु व्व गिरिकुहरे ॥२७५॥ तत्थ त्थि तस्स भगिणी, कन्ना पायालकन्नसमरूवा । सुभगीकयसव्वंगा, अहिणवजुव्वणपयावइणा ॥२७६।। पाए इमस्स धोवसु , इय मंडियवयणओ निवेसेइ । कूवयडट्ठियपीढे, सा भूवं वज्झभूमिसमे ॥२७७।। धोवंती तच्चरणे, पेक्खिय तल्लक्खणाई सा कन्ना । सव्वंगनिसियनयणा, किमेस मयणु त्ति चिंतेइ ॥२७८॥ तो तम्मि साणुरागा, सा जंपइ नरवई अहो सुभग ! । इह पयधोवणमिसओ, पुरिसा खिप्पंति कूवम्मि ॥२७९॥
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org