________________
पञ्चमं सद्धर्मदायकद्वारम्
११५ एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥२८१॥ संजोगमूला जीवेण, पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंध, सव्वं तिविहेण वोसिरे ॥२८२॥ हिंसालियचोरिक्के, मेहन्नपरिग्गहे य निसिभत्ते । पच्चक्खामि य संपइ, तिविहेणाहारपाणाणं ॥२८३॥ छउमत्थो मूढमणो, कित्तियमित्तं पि संभर जीवो । जं च न सुमरामि अहं, मिच्छा मे दुक्कडं तस्स ॥२८४॥ जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु । ते हं आलोएमी, उवट्ठिओ सव्वभावेण ॥२८५॥ जं जं मणेण बद्धं, जं जं वायाइ भासि पावं । काएण वि जं च कयं, मिच्छा मे दुक्कडं तस्स ॥२८६॥ अन्नं च मज्झ संपइ, जुत्तं अप्पहि यमेव काउं जे । मरणम्मि समासन्ने, तम्हा सुमरामि परमिट्टि ॥२८७॥ सिरिअरिहंताण नमो, सिद्धाण नमो नमो य सूरीण ।
15 उवज्झायाणं पि नमो, नमो य साहूण सव्वेसिं" ॥२८८॥ एवं सुहपरिणामो, चाणको चइय अप्पणो देहं । उववन्नो सुरलोए, विमाणवासीसु तियसवरो ॥२८९॥ अह बिंदुसारनिवई, पत्थावे इय सुबंधुणा भणिओ । सामिय ! चाणक्कगिहं, अवलोइज्जइ तओ राया ॥२९०॥ ___20 तत्थ गओ तं सव्वं, रित्तं पिक्खेइ जाव ता मंती । एगोवरगदुवारं, उग्घाडइ गेहसारकए ॥२९१॥ तत्थिक्खइ मंजूसं, उग्घाडइ तं पि रयणलोभेण । अह तीसे वि य मज्झे, समुग्गयं पिक्खइ सुगंधं ॥२९२॥ इह बीयगाणि संति त्ति, भिंदए गंधचुन्नमह तत्थ । अग्घाइय दटुं पत्तयं च, सो वायए एवं ॥२९३॥
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org