________________
२४६
श्रीधर्मविधिप्रकरणम्
5
10
दोहग्गं तिरियत्तं, नपुंसगत्तं च पडिभवं हवइ । मणुयाणं महिलाण य, परकंतासत्तचित्ताणं ॥५९॥ सयलजणपूयणिज्जा, दढसंठाणा महाबलोवेया । अकलंका तेयजुया, हुंति जिया बंभचेराओ ॥६०॥ अपरिग्गहिया १ इत्तर-मरणीगमणं २ अणंगकीलं च ३ । कामे तिव्वभिलासं ४, अन्नविवाहणपमिह चएसु ॥६१॥ संसाररुक्खमूलं, आरंभो तस्स कारणं भद्द ! । एगो परिग्गहु च्चिय, तस्स पमाणं कुणसु तम्हा ॥६२॥ परिग्गहगहगहियाणं, धम्माउ मणो मुणीण वि चलेइ । हुँति अणत्था बहवे, जियाण तह दुग्गई अंते ॥१३॥ जस्स मणो संतोसे, अप्पवसं तस्स तिहुयणं सयलं । दूरे दुहदंदोली, साहीणं सासयसुहं पि ॥६४॥ धणधन्ने १ कुवियम्मी २, रूप्पसुवन्नम्मि ३ खित्तवत्थुम्मि ४ । तह दुपयचउपयम्मी ५, अइरित्तपमाणमिह चयसु ॥६५॥ दससु वि दिसासु विहिया, लंघिज्जइ जत्थ नेव य भूसीमा । तं दिसिविरइ त्ति वयं, पढमं गुण गुणवयतिगस्स ॥६६॥ जो धरइ दिसिवयमिमं, सो अभयं देइ सयलजीवाणं । भुवणम्मि पसरमाणं, लोभसमुदं च पडिखलइ ॥६७॥ सुमरणअंतद्धाणं १, उड्ढ २ अहो ३ तिरिय ४ दिसिपरावत्तं । तह खित्तवुड्डिकरणं, परिवज्जसु इत्थ सत्थाह ! ॥६८॥ जहसत्तीइ पमाणं, भोगुवभोगाण किज्जए जत्थ । भोगोवभोगनामं, तं मुणसु गुणव्वयं बीयं ॥६९॥ जो भुज्जइ इगवारं, सो भोगो असणकुसुमपभिईओ । उवभोगो पुण भुज्जो, पुणो पुणो अंगणाईओ ॥७०॥ इह चयसु मज्जमंसं, महुनवणीयं अणंतकायं च । पंचुंबरि निसिभोयण अन्नायफलाइँ जाजीवं ॥७१॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org