SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ सप्तमं धर्मभेदद्वारम् २४५ नायाण अदोसाणं, थूलगपाणीण दुविहतिविहेणं । संकप्पओऽवि अवहो, इयपढममणुव्वयं मुणसु ॥४६॥ जीवेसु थावरेसुऽवि, निरत्थयं आयरिज्ज नो हिंसं । बहिरंधपंगुकुट्ठिय-कुज्जाई तप्फलं दुटुं ॥४७॥ आरुग्गं सोहग्गं, रूवं कित्ती सुदीहमाउं च । इच्चाइ जं मणिटुं, तं मुणसु फलं अहिंसाए ॥४८॥ कोहेण वहो १ बंधो २, छविछेओ ३ अहियभारआरोवो ४ । तह भत्तपाणछेओ ५, पंच वि दूसंति पढमवयं ॥४९॥ कन्नागोभूमालिय-नासवहारं च कडसक्खिज्जं । इय थूलालिय पणगं, वज्जसु सत्थाह ! बीयवए ॥५०॥ 10 अन्नापि अलियवयणं, जह तह भासिज्ज नेव सविवेओ। मुक्खत्तमूयदुस्सर-वयणिज्जाई जओ हुँतो ॥५१॥ पंडिच्चं गरूयत्तं, सविवेयत्तं जणाणुरागो य । एयाइँ सव्वकप्पा-हुमस्स तं जाणसु फलाइं ॥५२॥ सहसा अब्भक्खाणं १, गुज्झपयासं च २ कूडलेहे च ३। 15 वीसत्थमंतभेयं ४, मिच्छवएसं च ५ इह चयसु ॥५३॥ पडियं निहियं नहें, वीसरियं ठावियं ठियं वावि । नो परकीयमदिन्नं, गिण्हिज्जा तइयवयमेयं ॥५४॥ दारिद्ददासपेसत्त-सोगदोहग्गअंगछेयाइ । नाऊणादत्तफलं, हरिज्ज नो किं पि परदव्वं ॥५५॥ 20 न हरेइ परधणं जो, तं अणुगच्छइ मणिच्छिया लच्छी । दूरे जंति अणत्था, वित्थरइ जसो तिहुयणे वि ॥५६॥ तेणाणीयग्गहणं १, तेणाणुन्नं २ विरुद्धरज्जगमं ३ । तप्पडिरूवक्किरियं ४, कूडपमाणं च इह वज्जे ॥५७॥ नियदारे संतोसो, परदाराणं विवज्जणं अहवा । 25 गिहिणो जिणेहि भणियं, चउत्थवयमेवमायरसु ॥५८॥ 20 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy