________________
२४४
श्रीधर्मविधिप्रकरणम् पव्वज्जाइसरूवे, मुणिणा कहिए भणेइ सो भयवं ! । अखमो इमाइ करणे, वामण इव उच्चफलगहणे ॥३३।। ता कहसु गिहठियस्स वि, करणिज्जं किं पि मह पमाणेण । छुहिएहि वि सो कवलो, घिप्पइ जो माइ मुहकुहरे ॥३४॥ तत्तो भणियं मुणिणा, जइ एवं ता करेसु गिहिधम्मं । सम्मत्तमूलबारस-वयभेयं विगयअइयारं ॥३५॥ अह आह सत्थवाहो, तं मह सम्मं कहेसु पसिऊण । पभणइ मुणी वि भद्दय !, एगग्गमणो निसामेसु ॥३६॥ "जा देवमई देवे, अचला गुरुवासणा सुहगुरुम्मि । धम्मे य धम्मबुद्धी, तं सम्मत्तं मुणसु भद्द ! ॥३७॥ देवाइसयविमुक्को, देवो गुरुगुणविवज्जिओ य गुरू । धम्मो य अधम्मोऽवि हु, मन्निज्जइ तं तु मिच्छत्तं ॥३८॥ देवमिह वीयरायं, पंचमहव्वयभरक्खमं च गुरुं । धम्मं च जिणाभिहियं, इय सिवतरुणो मुणसु वीयं ॥३९॥ जे अक्खसुत्तपहरण-रमणीरागाइधारिणो देवा । सावाणुग्गहनिरया, ते कह सिवसुहकए हुंति ? ॥४०॥ सावज्जारंभोयहि-मग्गा तारिंति कह परं गुरुणो ? । किं अप्पणा दरिदो, अवरनरं ईसरं कुणइ ? ॥४१॥ जो हिंसालियपरधण-अवहरणाईहि कलुसिओ धम्मो । सो दुक्करोऽवि विहिओ, भवविसतरुणो कुणइ वुद्धिं ॥४२॥ तम्हा उवसमसंवेग-करुणानिव्वेयसदहाणेहिं । पणलक्खणेहि दुत्तं, सम्मत्तं धरसु सत्थाह ! ॥४३॥ तत्थ य संका १ कंखा २, विचिकिच्छा ३ मिच्छदिट्ठियपसंसा ४ । परतित्थियाण सेवा ५, इय वज्जसु पंच अइयारे ॥४४॥ अणुवयणपणगं गुणवय-तिगं च सिक्खावयाण चउगं च । इय पडिवज्जसु बारस, वयाइँ सत्थाह ! अणुकमसो ॥४५॥
15
___ 20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org