________________
सप्तमं धर्मभेदद्वारम्
" को किर आसाबंधो, संसारे संझरायसमचरिए । सुप्पइ अन्नासाए, उट्ठिज्जइ अन्नहाजाए ॥२०॥ कत्थाहं सुरदत्तो, सुन्नारन्नम्मि कत्थ इह पत्तो । परियणधणविरहत्तो, हा अज्ज वि जीवियासतो ॥२१॥ दट्टु पिदिनट्ठ, संसारसरूवमिंदयालं व । अहह जणो अप्पहियं, न कुणइ धणअज्जणसयहो ॥२२॥ को गव्वो कमलाए, कुसग्गट्ठियसलिलबिंदुचवलाए ? । लाभे सुहदुक्खाणं, नराण पुन्नं चिय पमाणं ॥२३॥ तावेव पुरिसयारो, चंदग्गहमंतभूबलाई च ।
"
जाव जियाणं पुन्नं पुन्नखए खिज्जए सव्वं" ॥२४॥ एवं सो चिंतंतो, पिक्खइ गयणम्मि पक्खिरायं व । वच्वंतं मुणिमेगं, समुत्तरंतं अदूरेण ||२५||
" तो चितइ एस मणम्मि, धण्णो जो भवसुहेसु विरयमणो । इत्थ वि इमस्स एरिस- सत्ती किं पुण परभवम्मि ? ||२६|| ता एयस्स सगासे, संपइ गंतूण किं पि हु अहं पि । धम्मकयाणगमगहियपुव्वं गिण्हामि लाभकए" ॥२७॥ इय चितिऊण पत्तो, सुरदत्तो तस्स साहुणो पासे । काउस्सग्गेण ठियं तं पणमइ निययसामिव ॥२८॥ भइ य मुणिवर ! साहसु, धम्मकहं किं पि पायवणदहणं । जेण नियजम्मतरुणो, अहं पि गिण्हामि फलमिहि ||२९||
अह पारियउस्सग्गो, झाणरओ मुंचए मुणी झाणं । जं परउवयाररया, सिढिलंति नरा सकज्जम्मि ॥३०॥ तो मुणिणा सो पुट्ठो, एगागी कह तुमं इहारन्ने ? | सोऽवि जहत्थं सव्वं, सयणस्स व तस्स साहेइ ||३१|| तं सोउं भणइ मुणी, सव्वं नियकम्मविलसियं एयं । ता कम्मायलवज्जं, पडिवज्जसु भद्द ! पव्वज्जं ॥३२॥
Jain Education International 2010_02
For Private & Personal Use Only
२४३
5
10
15
20
25
www.jainelibrary.org