________________
5
10
15
20
25
३३४
भत्तं अनन्नसरणं, पुत्तवइ गुव्विणि इमं गिहिणिं ।
कह परिचयामि बंधव !, तुमं व न हि वज्जघडिओ हं ॥१०१७||
श्रीधर्मविधिप्रकरणम्
ता बंधव ! जासु तुमं, पुणो वि समयंतरे मह मिलिज्ज । इत्थेव समयमेयं, अहं गमिस्से न रुसियव्वं ॥ १०१८ ॥ तं बहुविहत्तीहिं, मेघरहो बोहिऊण निव्विण्णो । पुणरवि गओ सट्ठाणं, किं कुणइ हिओ अइजडस्स ॥१०१९॥ अह तत्थ विज्जुमाली, संजाए नंदणम्मि बीयम्मि । मन्नइ चंडालकुलं, सुरलोयाओ वि अब्भहियं ॥१०२०॥ भोयणवत्थाईणं, अणुदिणं दुत्थे वि न मुणइ दुहं सो । ते मच्छीकुच्छिभवे बाले लीलाइ पालंतो ||१०२१॥ वारं वारं तेहिं, उच्छंगत्थेहि परिवसंतेहिं । गंधोदयण्हाणसमं, सो मन्नइ पुत्तण्हाणं पि ॥ १०२२॥ नाडंती सोहग्गं, पए पए तं च तज्जए मिच्छी । सो तह वि तयासत्तो, जाओ चंडालकुलदासो ||१०२३॥ बंधवनेहाकिट्टो, आगंतूणं पुणो वि मेघहो । गग्गयगिराइ जंपइ, आलिंगइ विज्जुमालिं तं ॥ १०२४॥ बंधव ! चंडालकुलं, मुंचसु का तुज्झ कहसु इह आसा । हंसो माणसजाओ, किं खिल्लइ खाइयासलिले ? ॥ १०२५ ॥ जतुप्पन्नो सि तुमं तं विमलकुलं करेसु मा मलिणं । एएण कुकम्मेणं, दहणो धूमेण भवणं व ॥१०२६॥ इय बंधुबोहिओ वि हु, सो मूढो तं न सक्कए चइउं । नागच्छिस्सामि पुणो, इय भणिओ जाइ मेघरहो ||१०२७|| अह सो पिउणा दिन्नं, रज्जं परिपालिऊण चिरकालं । अप्पर सुयस्स समए, थवणीगहियं व सव्वं पि ॥ १०२८ ॥ तो सुत्थियमुणिपासे, पव्वज्जं गिण्हिऊण मेघरहो । तविऊण तवं उग्गं, सो सुरसिरिभायणं जाओ ||१०२९॥
"
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org