________________
३५०
श्रीधर्मविधिप्रकरणम् बीओ य पव्वमित्तु , त्ति जो सया ऊसवेसु पत्तेसु । सम्माणिज्जइ बहुयं तग्गेहे अन्नया न पुणो ॥१२२४॥ तइओ पणाममित्तु , त्ति तस्स मित्तो सया वि हियजणगो । जह दंसणम्मि सो पुण, संभासणमत्तउवयारो ॥१२२५॥ अह अन्नदिणे कत्थ वि, तस्सेव पुरोहियस्स अवराहं । दर्दू सहसा कुविओ, निवई तं गहिउमिच्छेइ ॥१२२६॥ रन्नो तदभिप्पायं , नाऊण पुरोहिओ निसिभरम्मि । सहमित्तमित्तभवणं, एगागी आगओ दीणो ॥१२२७।। मित्त ! मह अज्ज रुट्ठो, जमु व्व निवइ त्ति अक्खिउं तस्स । तं भणइ तुज्झ गेहे, गमामि असुहं दसं एयं ॥१२२८।। जाणिज्जइ मित्तत्तं, आवइकाले उवट्ठिए मित्त ! । ता मं नियगिहमज्झे, संगोविय कुणसु उवयारं ॥१२२९॥ तं जंपइ सहमित्तो, मित्तीए मित्तनिग्गयं अहुणा । ताव च्चिय सा अम्हं, जाव भयं नेव नरवइणो ॥१२३०॥ मज्झ वि आवयहेउं, इत्थ ठिओ रायसिओ तं सि । जं गड्डरिं जलंति, को वि हु न खिवेइ नियगेहे ॥१२३१॥ तुह एगस्स कए हं, सकुडंबं नेव मित्त ! अप्पाणं । पाडिस्सामि अणत्थे, ता मित्तत्तेण सह जासु ॥१२३२॥ एवं सहमित्तेणं, पुरोहिओ सो बहुं पराभूओ । ता पव्वमित्तभवणं, विच्छाओ झत्ति संपत्तो ॥१२३३।। रन्नो रुटस्स कहं, साहेइ तहेव पव्वमित्तस्स । सो दीणुल्लाहेहिं , मग्गंतो अप्पणो ठाणं ॥१२३४॥ तं सो वि पव्वमित्तं, निक्कयकरणाय पव्वमित्तीए । गरुयपडिवत्तिपुव्वं, सम्माणंतो इमं भणइ ॥१२३५॥ मित्त ! सिणेहपरेहि, सम्माणाईहि तेहि तेहि तया । बहुविहपव्वसएसुं, मह पाणा वि हु तए किणिया ॥१२३६।।
20
- 25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org