________________
पद्यांशाः
[३] तृतीयं परिशिष्टम् श्रीधर्मविधिप्रकरणवृत्तौ तात्त्विकपद्यानामकाराद्यनुक्रमः ॥
अइबहुकिलेससमज्जिया वि अखलियमइट्ठकंदप्पअघाइऊण गंधे
अच्छरियमहो सम्माण
अज्ज वि कोइ सुपुरिसो,
अज्ज वि रयणाधारा, अदुवालसोलसअणहीणमणुयकज्जा, अणुपंती मज्झंक,
अणुवयणपणगं गुणवय
अतिहीणं जं दाणं,
अन्नं च नरय
अन्नं च मज्झ संप,
अन्नं सरीरमेयं, अन्नह परिचिंतिज्जइ, अन्नाणपरवसेहिं,
अन्नापि अलियवयणं,
अप्परिग्गहिया १ इत्तर
अरिहं देवो गुरुणो अरिहं देवो गुरुणो, अवझाणपमायायरियअवझाणरिउघायणअवराहे वि महंते,
Jain Education International 2010_02
गा./ श्लोक पद्यांशाः
१७-५६ अवि जलइ जलं जलणो,
४४-२००
अवि चलइ सेलराओ, अवियारम्मि कज्जे,
३०- २९४
३३-२१६
३३-२१९
३३-२२०
३५-२०
६-११८
३५-२३
४८-४५
४८-९०
६-१७६
अंबिलदुगे वि इगदुति
३०-२८७
३५-७
आयइजणगो ८ सोहग्गआरुग्गं सोहग्गं, आसापिसायनडिओ,
३०-३१७
१४-९५
४८-५१
आहारो निच्चं पिहु इको जाय जीवो, इच्चाइतवविसेसा,
४८-६१
६-१७० इत्तु च्चिय वासासुं,
१४-९९ इय हापोहगवेसणा
४८-७७ इय चिंततस तहिं
४८-७८
इय संसारसरूवं
३६-२५६
इह चयसु मज्जमंसं,
अह कह वि निवपसाया,
अह चिंतइ नरनाहो,
अह दुलहधम्ममई,
अह परमभूसणतवे,
अह पाणिवहप्पमुहाई
अहवा जं दहइ सिही,
हवा महेसरो वहु
अंगारओ अजिनं
For Private & Personal Use Only
गा./ श्लोक
३७-४६
३०-८२
१४-९६
४४-७६
६-१९०
१४-३४६
३५-१०
६-१६९
६-१९२
३६-११०
२१-१४८
३५-२४
३५-२
४८-४८
३९-५२
४४-१९९
३०-२८०
३५-५
३३-५३
५१-२०९
५१-६०
३८-१२१
४८-७१
www.jainelibrary.org