________________
5
10
151
20
25
२९६
Jain Education International 2010_02
श्रीधर्मविधिप्रकरणम्
सो वट्टपाडणेहिं, बंदग्गहणेहिं खत्तखणणेहिं । इय विविहचोरियाए, जीवइ नियपरियणसमेओ ॥ ५२४॥ अन्नदिणे तस्स चरा, सया वि भमिरा कहंति आगंतुं । जंबुकुमरस्स रिद्धि, धणयस्स वि जणियअपसिद्धिं ॥५२५॥ वीवाहमंगलकए, इमस्स मिलियं च इब्भजणनिवहं । ते विन्नवंति पहुणो, मणचितिय अत्थखाणि च ॥५२६॥ अह अवसावणितालु-ग्घाडणिविज्जादुगेण संजुत्तो (पुन्नो) । रायगिहे संपत्तो, पभवो गेहम्मि जंबुस्स ॥ ५२७॥ तो अवसावणियाए, विज्जाइ खणेण विंझनिवतणओ । जग्गंतं सयलजणं, जंबूवज्जं सुयावेइ ॥५२८॥ सा विज्जा सिट्ठिसुए, उदग्गपुन्नम्मि पभविया नेव । जं सक्को वि न सक्को, पुन्नधणे आवयं काउं ॥ ५२९ ॥ तो तक्करेहिं निद्दायमाणलोयाण तेसि सव्वेसिं । सयलमलंकाराई, पारद्धं गिहिउं सहसा ||५३०||
अह सो लुंटाकेसुं, लुंटतेसु वि महासओ जंबू | नो कुविओ नावि खुहिओ, किंतु इमं भणइ लीलाए ॥ ५३१ ॥
भो भो वीससियमिमं निमंतियं सयललोयमिह सुत्तं ।
मा लुंह एसो हं, इमाण चिट्ठामि पाहरिओ ॥ ५३२॥
एएण य अच्चब्भुय - पुनाइसयस्स तस्स वयणेण । ते लेवनिम्मिया इव, संजाया थंभियसरीरा ॥५३३ ॥
भवो वि विम्हियमणो, पिक्खइ जंबूकुमारमह तत्थ । भज्जाहिं ताहिं सहियं, करेणुयाहिं व करिरायं ॥ ५३४ ॥ कहइ य नामकुलेहिं, अप्पाणं तस्स जह पभवनामो । सिरिविझनिवसुओ हं, ता मित्तो मह तुमं इत्तो ॥ ५३५ ॥ अप्पेसु मज्झविज्जं, थंभणियं मुक्खाणि च पसिऊण । अवसावणियं तालु-ग्घाडणिविज्जं च गिण्हेसु ॥ ५३६ ॥
For Private & Personal Use Only
www.jainelibrary.org