________________
२९५
10
अष्टमं सद्धर्मफलद्वारम्
दहियाइमंगलेहिं, सो तत्थ सुवासणीहिं विहियग्यो । सदहणसरावसंपुड-दिन्नपओ एइ माइगिहं ॥५११॥ तो ताहिं कुमारीहिं, सह अट्ठहि उवविसित्तु तत्थ खणं । कोउगविवाहमंगल-महं पडिच्छेइ रिसहसुओ ॥५१२॥ तत्तो य लग्गवेला-समए गंतूण चउरियामज्झे । सो पियराणुन्नाए, ताओ कन्नाउ परिणेइ ॥५१३॥ तो परिणयणाणंतर-मिमाण वयाण तस्स य वरस्स । सयणेहिं कणयदाणं, विहियं संखाहियं तत्थ ॥५१४॥ तो मंगलदीवेणं, समाजसहचारिणा रिसहपुत्तो । अट्टहिं पियाहिं सहिओ, तहेव पत्तो नियावासं ॥५१५।। अह तत्थ विहिअणुट्ठिय, जिणिंदकुलदेवयप्पणामाणं । तेसिं वहूवराणं, करकंकणमोयणं जायं ॥५१६॥ तयणंतरं च सिट्ठी, सधारिणीओ पहिट्ठमुहकमलो । सयमेव कुणइ पूर्य, जंबुद्दीवाहियसुरस्स ॥५१७॥ तत्तो जंबुकुमारो, सव्वालंकारभूसियसरीरो । दइयाहिं ताहिं सहिओ, वासागरम्मि संपत्तो ॥५१८।। तत्थ ठिओ सपिओ वि हि, रिसहसुओ बंभचेरवयधारी । जं धीरा अवियारा, संते वि वियारहेउम्मि ॥५१९॥ इत्तो य अत्थि भरहे, विंझसमीवम्मि जयपुरं नयरं । तत्थ अवंझपरक्कमकलिओ विंझ त्ति नरनाहो ॥५२०॥ पुत्ता य तस्स दुन्नि उ, उन्नयखंधुद्धरा महाबलिणो । तेसिं पढमो पभवो, पभु त्ति नामेण बीओ य ॥५२१॥ अह विंझनरवरेणं, दिन्नं रज्जं सुयस्स लहुयस्स । संते वि जिट्ठतणए , पभवे नीसेसगुणपभवे ॥५२२॥ तेण य पराभवेणं, पभवो नयराउ नीहरेऊण । ठाइ कयसन्निवेसो, विंझायलविसमभूभागे ॥५२३।।
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org