SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३६५ 5 अष्टमं सद्धर्मफलद्वारम् व्याख्या-मध्यस्थानां-समचित्तानाम् , तेऽपि कथञ्चित् स्वकल्पनया धर्ममाचरन्ति अतः, आगमरुचीनां-सिद्धान्ताभिलाषिणाम् , तेऽपि कथञ्चिदसंविग्ना स्युः, अतः संवेगभावितमतीनां-भावनावासितबुद्धीनाम् , उपकारकृते-हितार्थम् एष धर्मविधिरुद्धृत इति पूर्वोक्तेन योगः । न पुनः सकषायचित्तानां-क्रोधादिरुद्धान्त:करणानामिति गाथार्थः ॥५३॥ अधुना धर्मविधेर्माहात्म्यमुपदर्शयन्नाहजह कुसलो वि हु विज्जो, वाहिं अवहरइ विइयउट्ठाणो तह भव्वो वि जिओ इह, धम्मविहिन्नू खवइ कम्मं ॥५४॥ व्याख्या-यथा कुशलोऽपि वैद्यो विदितोत्थानो-ज्ञातरोगकारणः व्याधिमपहरति दुरित(हुरिति) निश्चये तथा भव्योऽपि जीव इहास्मिन् लोके, 10 धर्मविधिज्ञो-विज्ञातधर्मतत्त्वः सन् , कर्म क्षिपति, अज्ञानिनो हि सुबहुकालेनाल्पकर्मक्षयकारित्वात् ॥ यदुक्तं-"जं अन्नाणी कम्मं, खवेइ बहुयाहि वासकोडीहि । तं नाणी तिहि गुत्तो, खवेइ ऊसासमित्तेण" ॥१॥ [सं.सि./गा.१००] इति गाथार्थः ॥५४॥ इदानीं ग्रन्थकृद्भव्यसार्थमुद्दिश्य सदुपदेशरहस्यवैदुष्यमाहता भो भव्वा तुब्भे वि, वीरजिणरायसासणाउ इमं । निहिमिव धम्म लहिउं, दोगच्चं दलह अचिरेण ॥५५॥ व्याख्या-तत्-तस्मात् पूर्वोक्तार्थश्रवणात् , भो इत्यामन्त्रणे, भव्या भवन्तोऽपि, वीरजिनराजशासनादिम-धर्मां निधिमिव लब्ध्वा दौर्गत्यं- दुर्गतेर्भावम् , दलयत- 20 क्षयं नयत । अचिरेण-स्तोककालेन, तथा चोक्तिलेशः, निधिरपि राजशासनालभ्यते, लब्धश्च दौर्गत्यं दारिद्रयं दलयतीति गाथार्थः ॥५५॥ एतदेव स्वोक्तं विशेषतस्तात्पर्येणाहरयणं व मणुस्सत्तं, सुदुल्लहं एवमेव मा गमह । अलंबिऊण दूसम-तुच्छबलत्ताइए दोसे ॥५६॥ व्याख्या-मनुष्यत्वं रत्नमिव सुदुर्लभं-दुष्प्रापम् एवमेव नैरर्थक्येन, माशब्दो 15 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy