________________
द्वितीयं धर्मलाभद्वारम्
तत्तो एगो थेरो, चिंतेई पंचसेलपहकुसलो । किं जीविएण संपइ ?, कोडिधया हुंतु मह तया ॥ ३१ ॥ इय चिंतिऊण हियए, सो पडहो तेण वारिओ सहसा । गहिउं च कणयकोडी, समप्पिया निययपुत्ताणं ||३२|| अह अणुकूले, पवणे, आरूढा दो वि ते पवहणम्मि | पत्ता समुद्दमज्झं सज्जणचित्तं व गंभीरं ||३३|| जा दूरं संपत्ता, ता थेरो भणइ भो तुमं किं पि । पिक्खसि पुरओ स भणइ, अइकसिण किं पि पिक्खामि ||३४|| निज्जाम ण भणियं, इह चिट्ठइ भद्द ! पव्वओ गरुओ । अंजणगिरि व्व पक्ख-च्छेयभएणं जलहिलीणो ||३५|| अत्थि नियंबे एयस्स, एस वडपायवो बहलपत्तो । आलिंगइ जो गयणं, भुयदंडेहिं व साहाहिं ॥ ३६॥ तस्स य वडस्स हिट्ठा, चिट्ठइ वलयामुहो महावत्तो । पवहणवाहिजणामं, कयंतवयणं व भयजणगो ||३७|| तत्थ पडियं महायस !, जलनिहिकल्लोलमालियाभमिरं । फुट्टिस्सइ बोहित्थं, महिलाजणकहियमंतं व ॥३८॥ कह जाणसि निज्जामय !, सव्वन्नुनिवेइयं व अत्थमिमं ? | सो जंपइ देव ! अहं, धीवरसत्थाण पारीणी ||३९||
गिरिदंतचित्तआवत्त-मच्छअंजणपहाइठाणाइं । जलनिहिगयाइं जाणेमि सव्वओ निययनामं वा ॥४०॥ अह भणइ सुन्नयारो, मरणब्भयभमिरलोयणो सहसा । कूवे खिविऊण धुवं मूढ ! वरता तए छिन्ना ॥४१॥ गहिऊण तत्थ कणयं, उवयारो एस मह कओ तुमए । जेण अहं गागी, खिविओ मज्झम्मि जलनिहिणो ॥ ४२ ॥ निज्जामएण भणियं, कायरपुरिसु व्व मा भयं कुणसु । जीवियलाइ मूलं, इत्थ उवायं तुह कहेमि ॥४३॥
For Private & Personal Use Only
३१
Jain Education International 2010_02
5
10
15
20
25
www.jainelibrary.org